Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 36

Book 2. Chapter 36

Book 2
Chapter 36

1

tasmiṃs tu puruṣavyāghre niṣkrāmati kṛtāñjalau

ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān

2

anāthasya janasyāsya durbalasya tapasvinaḥ

yo gatiṃ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati

3

na krudhyaty abhiśasto 'pi krodhanīyāni varjayan

kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati

4

kausalyāyāṃ mahātejā yathā mātari vartate

tathā yo vartate 'smāsu mahātmā kva nu gacchati

5

kaikeyyā kliśyamānena rājñā saṃcodito vanam

paritrātā janasyāsya jagataḥ kva nu gacchati

6

aho niścetano rājā jīvalokasya saṃpriyam

dharmyaṃ satyavrataṃ rāmaṃ vanavāso pravatsyati

7

iti sarvā mahiṣyas tā vivatsā iva dhenavaḥ

ruruduś caiva duḥkhārtāḥ sasvaraṃ ca vicukruśu

8

sa tam antaḥpure ghoram ārtaśabdaṃ mahīpatiḥ

putraśokābhisaṃtaptaḥ śrutvā cāsīt suduḥkhita

9

nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata

vyasṛjan kavalān nāgā gāvo vatsān na pāyayan

10

triśaṅkur lohitāṅgaś ca bṛhaspatibudhāv api

dāruṇāḥ somam abhyetya grahāḥ sarve vyavasthitāḥ

11

nakṣatrāṇi gatārcīṃṣi grahāś ca gatatejasaḥ

viśākhāś ca sadhūmāś ca nabhasi pracakāśire

12

akasmān nāgaraḥ sarvo jano dainyam upāgamat

āhāre vā vihāre vā na kaś cid akaron mana

13

bāṣpaparyākulamukho rājamārgagato janaḥ

na hṛṣṭo lakṣyate kaś cit sarvaḥ śokaparāyaṇa

14

na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ

na sūryas tapate lokaṃ sarvaṃ paryākulaṃ jagat

15

anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā

sarve sarvaṃ parityajya rāmam evānvacintayan

16

ye tu rāmasya suhṛdaḥ sarve te mūḍhacetasaḥ

śokabhāreṇa cākrāntāḥ śayanaṃ na juhus tadā

17

tatas tv ayodhyā rahitā mahātmanā; puraṃdareṇeva mahī saparvatā

cacāla ghoraṃ bhayabhārapīḍitā; sanāgayodhāśvagaṇā nanāda ca

1

तस्मिंस तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ

आर्तशब्दॊ हि संजज्ञे सत्रीणाम अन्तःपुरे महान

2

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः

यॊ गतिं शरणं चासीत स नाथः कव नु गच्छति

3

न करुध्यत्य अभिशस्तॊ ऽपि करॊधनीयानि वर्जयन

करुद्धान परसादयन सर्वान समदुःखः कव गच्छति

4

कौसल्यायां महातेजा यथा मातरि वर्तते

तथा यॊ वर्तते ऽसमासु महात्मा कव नु गच्छति

5

कैकेय्या कलिश्यमानेन राज्ञा संचॊदितॊ वनम

परित्राता जनस्यास्य जगतः कव नु गच्छति

6

अहॊ निश्चेतनॊ राजा जीवलॊकस्य संप्रियम

धर्म्यं सत्यव्रतं रामं वनवासॊ परवत्स्यति

7

इति सर्वा महिष्यस ता विवत्सा इव धेनवः

रुरुदुश चैव दुःखार्ताः सस्वरं च विचुक्रुशुः

8

स तम अन्तःपुरे घॊरम आर्तशब्दं महीपतिः

पुत्रशॊकाभिसंतप्तः शरुत्वा चासीत सुदुःखितः

9

नाग्निहॊत्राण्य अहूयन्त सूर्यश चान्तरधीयत

वयसृजन कवलान नागा गावॊ वत्सान न पाययन

10

तरिशङ्कुर लॊहिताङ्गश च बृहस्पतिबुधाव अपि

दारुणाः सॊमम अभ्येत्य गरहाः सर्वे वयवस्थिताः

11

नक्षत्राणि गतार्चींषि गरहाश च गततेजसः

विशाखाश च सधूमाश च नभसि परचकाशिरे

12

अकस्मान नागरः सर्वॊ जनॊ दैन्यम उपागमत

आहारे वा विहारे वा न कश चिद अकरॊन मनः

13

बाष्पपर्याकुलमुखॊ राजमार्गगतॊ जनः

न हृष्टॊ लक्ष्यते कश चित सर्वः शॊकपरायणः

14

न वाति पवनः शीतॊ न शशी सौम्यदर्शनः

न सूर्यस तपते लॊकं सर्वं पर्याकुलं जगत

15

अनर्थिनः सुताः सत्रीणां भर्तारॊ भरातरस तथा

सर्वे सर्वं परित्यज्य रामम एवान्वचिन्तयन

16

ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः

शॊकभारेण चाक्रान्ताः शयनं न जुहुस तदा

17

ततस तव अयॊध्या रहिता महात्मना; पुरंदरेणेव मही सपर्वता

चचाल घॊरं भयभारपीडिता; सनागयॊधाश्वगणा ननाद
book of oahspe| book of oahspe
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 36