Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 37

Book 2. Chapter 37

Book 2
Chapter 37

1

yāvat tu niryatas tasya rajorūpam adṛśyata

naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī

2

yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam

tāvad vyavardhatevāsya dharaṇyāṃ putradarśane

3

na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ

tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale

4

tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā

vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā

5

tāṃ nayena ca saṃpanno dharmeṇa nivayena ca

uvāca rājā kaikeyīṃ samīkṣya vyathitendriya

6

kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī

na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī

7

ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama

kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham

8

agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat

anujānāmi tat sarvam asmiṁl loke paratra ca

9

bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam

yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat

10

atha reṇusamudhvastaṃ tam utthāpya narādhipam

nyavartata tadā devī kausalyā śokakarśitā

11

hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā

anvatapyata dharmātmā putraṃ saṃcintya tāpasa

12

nivṛtyaiva nivṛtyaiva sīdato rathavartmasu

rājño nātibabhau rūpaṃ grastasyāṃśumato yathā

13

vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran

nagarāntam anuprāptaṃ buddhvā putram athābravīt

14

vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam

padāni pathi dṛśyante sa mahātmā na dṛśyate

15

sa nūnaṃ kva cid evādya vṛkṣamūlam upāśritaḥ

kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate

16

utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ

viniḥśvasan prasravaṇāt kareṇūnām ivarṣabha

17

drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ

rāmam utthāya gacchantaṃ lokanātham anāthavat

18

sakāmā bhava kaikeyi vidhavā rājyam āvasa

na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe

19

ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ

apasnāta ivāriṣṭaṃ praviveśa purottamam

20

ś
nyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām

klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām

21

tām avekṣya purīṃ sarvāṃ rāmam evānucintayan

vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam

22

mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam

rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca

23

kausalyāyā gṛhaṃ śīghraṃ rāma mātur nayantu mām

iti bruvantaṃ rājānam anayan dvāradarśita

24

tatas tatra praviṣṭasya kausalyāyā niveśanam

adhiruhyāpi śayanaṃ babhūva lulitaṃ mana

25

tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān

uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām

26

sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ

pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam

27

na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa

rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate

28

taṃ rāmam evānuvicintayantaṃ; samīkṣya devī śayane narendram

upopaviśyādhikam ārtarūpā; viniḥśvasantī vilalāpa kṛcchra

1

यावत तु निर्यतस तस्य रजॊरूपम अदृश्यत

नैवेक्ष्वाकुवरस तावत संजहारात्मचक्षुषी

2

यावद राजा परियं पुत्रं पश्यत्य अत्यन्तधार्मिकम

तावद वयवर्धतेवास्य धरण्यां पुत्रदर्शने

3

न पश्यति रजॊ ऽपय अस्य यदा रामस्य भूमिपः

तदार्तश च विषण्णश च पपात धरणीतले

4

तस्य दक्षिणम अन्वगात कौसल्या बाहुम अङ्गना

वामं चास्यान्वगात पार्श्वं कैकेयी भरतप्रिया

5

तां नयेन च संपन्नॊ धर्मेण निवयेन च

उवाच राजा कैकेयीं समीक्ष्य वयथितेन्द्रियः

6

कैकेयि मा ममाङ्गानि सप्राक्षीस तवं दुष्टचारिणी

न हि तवां दरष्टुम इच्छामि न भार्या न च बान्धवी

7

ये च तवाम उपजीवन्ति नाहं तेषां न ते मम

केवलार्थपरां हि तवां तयक्तधर्मां तयजाम्य अहम

8

अगृह्णां यच च ते पाणिम अग्निं पर्यणयं च यत

अनुजानामि तत सर्वम अस्मिँल लॊके परत्र च

9

भरतश चेत परतीतः सयाद राज्यं पराप्येदम अव्ययम

यन मे स दद्यात पित्रर्थं मा मा तद दत्तम आगमत

10

अथ रेणुसमुध्वस्तं तम उत्थाप्य नराधिपम

नयवर्तत तदा देवी कौसल्या शॊककर्शिता

11

हत्वेव बराह्मणं कामात सपृष्ट्वाग्निम इव पाणिना

अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं

12

निवृत्यैव निवृत्यैव सीदतॊ रथवर्त्मसु

राज्ञॊ नातिबभौ रूपं गरस्तस्यांशुमतॊ यथा

13

विललाप च दुःखार्तः परियं पुत्रम अनुस्मरन

नगरान्तम अनुप्राप्तं बुद्ध्वा पुत्रम अथाब्रवीत

14

वाहनानां च मुख्यानां वहतां तं ममात्मजम

पदानि पथि दृश्यन्ते स महात्मा न दृश्यते

15

स नूनं कव चिद एवाद्य वृक्षमूलम उपाश्रितः

काष्ठं वा यदि वाश्मानम उपधाय शयिष्यते

16

उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः

विनिःश्वसन परस्रवणात करेणूनाम इवर्षभः

17

दरक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः

रामम उत्थाय गच्छन्तं लॊकनाथम अनाथवत

18

सकामा भव कैकेयि विधवा राज्यम आवस

न हि तं पुरुषव्याघ्रं विना जीवितुम उत्सहे

19

इत्य एवं विलपन राजा जनौघेनाभिसंवृतः

अपस्नात इवारिष्टं परविवेश पुरॊत्तमम

20

शून्यचत्वरवेश्मान्तां संवृतापणदेवताम

कलान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम

21

ताम अवेक्ष्य पुरीं सर्वां रामम एवानुचिन्तयन

विलपन पराविशद राजा गृहं सूर्य इवाम्बुदम

22

महाह्रदम इवाक्षॊभ्यं सुपर्णेन हृतॊरगम

रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च

23

कौसल्याया गृहं शीघ्रं राम मातुर नयन्तु माम

इति बरुवन्तं राजानम अनयन दवारदर्शितः

24

ततस तत्र परविष्टस्य कौसल्याया निवेशनम

अधिरुह्यापि शयनं बभूव लुलितं मनः

25

तच च दृष्ट्वा महाराजॊ भुजम उद्यम्य वीर्यवान

उच्चैः सवरेण चुक्रॊश हा राघव जहासि माम

26

सुखिता बत तं कालं जीविष्यन्ति नरॊत्तमाः

परिष्वजन्तॊ ये रामं दरक्ष्यन्ति पुनर आगतम

27

न तवां पश्यामि कौसल्ये साधु मां पाणिना सपृश

रामं मे ऽनुगता दृष्टिर अद्यापि न निवर्तते

28

तं रामम एवानुविचिन्तयन्तं; समीक्ष्य देवी शयने नरेन्द्रम

उपॊपविश्याधिकम आर्तरूपा; विनिःश्वसन्ती विललाप कृच्छ्र
jack and the bean stalk| tories are anansi
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 37