Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 5

Book 2. Chapter 5

Book 2
Chapter 5

1

saṃdiśya rāmaṃ nṛpatiḥ śvobhāviny abhiṣecane

purohitaṃ samāhūya vasiṣṭham idam abravīt

2

gacchopavāsaṃ kākutsthaṃ kārayādya tapodhana

śrīyaśorājyalābhāya vadhvā saha yatavratam

3

tatheti ca sa rājānam uktvā vedavidāṃ varaḥ

svayaṃ vasiṣṭho bhagavān yayau rāmaniveśanam

4

sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham

tisraḥ kakṣyā rathenaiva viveśa munisattama

5

tam āgatam ṛṣiṃ rāmas tvarann iva sasaṃbhramaḥ

mānayiṣyan sa mānārhaṃ niścakrāma niveśanāt

6

abhyetya tvaramāṇaś ca rathābhyāśaṃ manīṣiṇaḥ

tato 'vatārayām āsa parigṛhya rathāt svayam

7

sa cainaṃ praśritaṃ dṛṣṭvā saṃbhāṣyābhiprasādya ca

priyārhaṃ harṣayan rāmam ity uvāca purohita

8

prasannas te pitā rāma yauvarājyam avāpsyasi

upavāsaṃ bhavān adya karotu saha sītayā

9

prātas tvām abhiṣektā hi yauvarājye narādhipaḥ

pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā

10

ity uktvā sa tadā rāmam upavāsaṃ yatavratam

mantravat kārayām āsa vaidehyā sahitaṃ muni

11

tato yathāvad rāmeṇa sa rājño gurur arcitaḥ

abhyanujñāpya kākutsthaṃ yayau rāmaniveśanāt

12

suhṛdbhis tatra rāmo 'pi tān anujñāpya sarvaśaḥ

sabhājito viveśātha tān anujñāpya sarvaśa

13

hṛṣṭanārī narayutaṃ rāmaveśma tadā babhau

yathā mattadvijagaṇaṃ praphullanalinaṃ sara

14

sa rājabhavanaprakhyāt tasmād rāmaniveśanāt

nirgatya dadṛśe mārgaṃ vasiṣṭho janasaṃvṛtam

15

vṛndavṛndair ayodhyāyāṃ rājamārgāḥ samantataḥ

babhūvur abhisaṃbādhāḥ kutūhalajanair vṛtāḥ

16

janavṛndormisaṃgharṣaharṣasvanavatas tadā

babhūva rājamārgasya sāgarasyeva nisvana

17

siktasaṃmṛṣṭarathyā hi tad ahar vanamālinī

āsīd ayodhyā nagarī samucchritagṛhadhvajā

18

tadā hy ayodhyā nilayaḥ sastrībālābalo janaḥ

rāmābhiṣekam ākāṅkṣann ākāṅkṣann udayaṃ rave

19

prajālaṃkārabhūtaṃ ca janasyānandavardhanam

utsuko 'bhūj jano draṣṭuṃ tam ayodhyā mahotsavam

20

evaṃ taṃ janasaṃbādhaṃ rājamārgaṃ purohitaḥ

vyūhann iva janaughaṃ taṃ śanai rāja kulaṃ yayau

21

sitābhraśikharaprakhyaṃ prāsadam adhiruhya saḥ

samiyāya narendreṇa śakreṇeva bṛhaspati

22

tam āgatam abhiprekṣya hitvā rājāsanaṃ nṛpaḥ

papraccha sa ca tasmai tat kṛtam ity abhyavedayat

23

guruṇā tv abhyanujñāto manujaughaṃ visṛjya tam

viveśāntaḥpuraṃ rājā siṃho giriguhām iva

24

tad agryaveṣapramadājanākulaṃ; mahendraveśmapratimaṃ niveśanam

vyadīpayaṃś cāru viveśa pārthivaḥ; śaśīva tārāgaṇasaṃkulaṃ nabha

1

संदिश्य रामं नृपतिः शवॊभाविन्य अभिषेचने

पुरॊहितं समाहूय वसिष्ठम इदम अब्रवीत

2

गच्छॊपवासं काकुत्स्थं कारयाद्य तपॊधन

शरीयशॊराज्यलाभाय वध्वा सह यतव्रतम

3

तथेति च स राजानम उक्त्वा वेदविदां वरः

सवयं वसिष्ठॊ भगवान ययौ रामनिवेशनम

4

स रामभवनं पराप्य पाण्डुराभ्रघनप्रभम

तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः

5

तम आगतम ऋषिं रामस तवरन्न इव ससंभ्रमः

मानयिष्यन स मानार्हं निश्चक्राम निवेशनात

6

अभ्येत्य तवरमाणश च रथाभ्याशं मनीषिणः

ततॊ ऽवतारयाम आस परिगृह्य रथात सवयम

7

स चैनं परश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च

परियार्हं हर्षयन रामम इत्य उवाच पुरॊहितः

8

परसन्नस ते पिता राम यौवराज्यम अवाप्स्यसि

उपवासं भवान अद्य करॊतु सह सीतया

9

परातस तवाम अभिषेक्ता हि यौवराज्ये नराधिपः

पिता दशरथः परीत्या ययातिं नहुषॊ यथा

10

इत्य उक्त्वा स तदा रामम उपवासं यतव्रतम

मन्त्रवत कारयाम आस वैदेह्या सहितं मुनिः

11

ततॊ यथावद रामेण स राज्ञॊ गुरुर अर्चितः

अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात

12

सुहृद्भिस तत्र रामॊ ऽपि तान अनुज्ञाप्य सर्वशः

सभाजितॊ विवेशाथ तान अनुज्ञाप्य सर्वशः

13

हृष्टनारी नरयुतं रामवेश्म तदा बभौ

यथा मत्तद्विजगणं परफुल्लनलिनं सरः

14

स राजभवनप्रख्यात तस्माद रामनिवेशनात

निर्गत्य ददृशे मार्गं वसिष्ठॊ जनसंवृतम

15

वृन्दवृन्दैर अयॊध्यायां राजमार्गाः समन्ततः

बभूवुर अभिसंबाधाः कुतूहलजनैर वृताः

16

जनवृन्दॊर्मिसंघर्षहर्षस्वनवतस तदा

बभूव राजमार्गस्य सागरस्येव निस्वनः

17

सिक्तसंमृष्टरथ्या हि तद अहर वनमालिनी

आसीद अयॊध्या नगरी समुच्छ्रितगृहध्वजा

18

तदा हय अयॊध्या निलयः सस्त्रीबालाबलॊ जनः

रामाभिषेकम आकाङ्क्षन्न आकाङ्क्षन्न उदयं रवेः

19

परजालंकारभूतं च जनस्यानन्दवर्धनम

उत्सुकॊ ऽभूज जनॊ दरष्टुं तम अयॊध्या महॊत्सवम

20

एवं तं जनसंबाधं राजमार्गं पुरॊहितः

वयूहन्न इव जनौघं तं शनै राज कुलं ययौ

21

सिताभ्रशिखरप्रख्यं परासदम अधिरुह्य सः

समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः

22

तम आगतम अभिप्रेक्ष्य हित्वा राजासनं नृपः

पप्रच्छ स च तस्मै तत कृतम इत्य अभ्यवेदयत

23

गुरुणा तव अभ्यनुज्ञातॊ मनुजौघं विसृज्य तम

विवेशान्तःपुरं राजा सिंहॊ गिरिगुहाम इव

24

तद अग्र्यवेषप्रमदाजनाकुलं; महेन्द्रवेश्मप्रतिमं निवेशनम

वयदीपयंश चारु विवेश पार्थिवः; शशीव तारागणसंकुलं नभ
easton's 1897 bible dictionary pdf| easton's 1897 bible dictionary
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 2. Chapter 5