Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 59

Book 4. Chapter 59

Book 4
Chapter 59

1

tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ

upaviṣṭā girau durge parivārya samantata

2

tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam

janitapratyayo harṣāt saṃpātiḥ punar abravīt

3

kṛtvā niḥśabdam ekāgrāḥ śṛvantu harayo mama

tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm

4

asya vindhyasya śikhare patito 'smi purā vane

sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhi

5

labdhasaṃjñas tu ṣaḍrātrād vivaśo vihvalann iva

vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃ cana

6

tatas tu sāgarāñ śailān nadīḥ sarvāḥ sarāṃsi ca

vanāny aṭavideśāṃś ca samīkṣya matir āgamat

7

hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān

dakṣiṇasyodadhes tīre vindhyo 'yam iti niścita

8

sīc cātrāśramaṃ puṇyaṃ surair api supūjitam

ir niśākaro nāma yasminn ugratapābhavat

9

aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā

vasato mama dharmajñāḥ svargate tu niśākare

10

avatīrya ca vindhyāgrāt kṛcchreṇa viṣamāc chanaiḥ

tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgata

11

tam ṛṣiṃ draṣṭu kāmo 'smi duḥkhenābhyāgato bhṛśam

jaṭāyuṣā mayā caiva bahuśo 'bhigato hi sa

12

tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ

vṛkṣo nāpuṣpitaḥ kaś cid aphalo vā na dṛśyate

13

upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ

draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram

14

athāpaśyam adūrastham ṛṣiṃ jvalitatejasaṃ

kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham

15

tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ

parivāryopagacchanti dātāraṃ prāṇino yathā

16

tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ

praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam

17

is tu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaś cāśramaṃ punaḥ

muhūrtamātrān niṣkramya tataḥ kāryam apṛcchata

18

saumya vaikalyatāṃ dṛṣṭvā roṃṇāṃ te nāvagamyate

agnidagdhāv imau pakṣau tvak caiva vraṇitā tava

19

dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave

gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau

20

jyeṣṭhas tvaṃ tu ca saṃpātir jaṭāyur anujas tava

mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama

21

kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham

daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchata

1

ततः कृतॊदकं सनातं तं गृध्रं हरियूथपाः

उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः

2

तम अङ्गदम उपासीनं तैः सर्वैर हरिभिर वृतम

जनितप्रत्ययॊ हर्षात संपातिः पुनर अब्रवीत

3

कृत्वा निःशब्दम एकाग्राः शृण्वन्तु हरयॊ मम

तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम

4

अस्य विन्ध्यस्य शिखरे पतितॊ ऽसमि पुरा वने

सूर्यातपपरीताङ्गॊ निर्दग्धः सूर्यरश्मिभिः

5

लब्धसंज्ञस तु षड्रात्राद विवशॊ विह्वलन्न इव

वीक्षमाणॊ दिशः सर्वा नाभिजानामि किं चन

6

ततस तु सागराञ शैलान नदीः सर्वाः सरांसि च

वनान्य अटविदेशांश च समीक्ष्य मतिर आगमत

7

हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान

दक्षिणस्यॊदधेस तीरे विन्ध्यॊ ऽयम इति निश्चितः

8

आसीच चात्राश्रमं पुण्यं सुरैर अपि सुपूजितम

ऋषिर निशाकरॊ नाम यस्मिन्न उग्रतपाभवत

9

अष्टौ वर्षसहस्राणि तेनास्मिन्न ऋषिणा विना

वसतॊ मम धर्मज्ञाः सवर्गते तु निशाकरे

10

अवतीर्य च विन्ध्याग्रात कृच्छ्रेण विषमाच छनैः

तीक्ष्णदर्भां वसुमतीं दुःखेन पुनर आगतः

11

तम ऋषिं दरष्टु कामॊ ऽसमि दुःखेनाभ्यागतॊ भृशम

जटायुषा मया चैव बहुशॊ ऽभिगतॊ हि सः

12

तस्याश्रमपदाभ्याशे ववुर वाताः सुगन्धिनः

वृक्षॊ नापुष्पितः कश चिद अफलॊ वा न दृश्यते

13

उपेत्य चाश्रमं पुण्यं वृक्षमूलम उपाश्रितः

दरष्टुकामः परतीक्षे च भगवन्तं निशाकरम

14

अथापश्यम अदूरस्थम ऋषिं जवलिततेजसं

कृताभिषेकं दुर्धर्षम उपावृत्तम उदङ्मुखम

15

तम ऋक्षाः सृमरा वयाघ्राः सिंहा नागाः सरीसृपाः

परिवार्यॊपगच्छन्ति दातारं पराणिनॊ यथा

16

ततः पराप्तम ऋषिं जञात्वा तानि सत्त्वानि वै ययुः

परविष्टे राजनि यथा सर्वं सामात्यकं बलम

17

ऋषिस तु दृष्ट्वा मां तुष्टः परविष्टश चाश्रमं पुनः

मुहूर्तमात्रान निष्क्रम्य ततः कार्यम अपृच्छत

18

सौम्य वैकल्यतां दृष्ट्वा रॊंणां ते नावगम्यते

अग्निदग्धाव इमौ पक्षौ तवक चैव वरणिता तव

19

दवौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे

गृध्राणां चैव राजानौ भरातरौ कामरूपिणौ

20

जयेष्ठस तवं तु च संपातिर जटायुर अनुजस तव

मानुषं रूपम आस्थाय गृह्णीतां चरणौ मम

21

किं ते वयाधिसमुत्थानं पक्षयॊः पतनं कथम

दण्डॊ वायं धृतः केन सर्वम आख्याहि पृच्छत
jataka pdf| in jataka
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 59