Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 62

Book 4. Chapter 62

Book 4
Chapter 62

1

etair anyaiś ca bahubhir vākyair vākyaviśāradaḥ

māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam

2

kandarāt tu visarpitvā parvatasya śanaiḥ śanaiḥ

ahaṃ vindhyaṃ samāruhya bhavataḥ pratipālaye

3

adya tv etasya kālasya sāgraṃ varṣaśataṃ gatam

deśakālapratīkṣo 'smi hṛdi kṛtvā muner vaca

4

mahāprasthānam āsādya svargate tu niśākare

māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam

5

utthitāṃ maraṇe buddhiṃ muni vākyair nivartaye

buddhir yā tena me dattā prāṇasaṃrakṣaṇāya tu

sā me 'panayate duḥkhaṃ dīptevāgniśikhā tama

6

budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ

putraḥ saṃtarjito vāgbhir na trātā maithilī katham

7

tasyā vilapitaṃ śrutvā tau ca sītā vinākṛtau

na me daśarathasnehāt putreṇotpāditaṃ priyam

8

tasya tv evaṃ bruvāṇasya saṃpāter vānaraiḥ saha

utpetatus tadā pakṣau samakṣaṃ vanacāriṇām

9

sa dṛṣṭvā svāṃ tanuṃ pakṣair udgatair aruṇacchadaiḥ

praharṣam atulaṃ lebhe vānarāṃś cedam abravīt

10

niśākarasya maharṣeḥ prabhāvād amitātmanaḥ

ādityaraśminirdagdhau pakṣau me punar utthitau

11

yauvane vartamānasya mamāsīd yaḥ parākramaḥ

tam evādyāvagacchāmi balaṃ pauruṣam eva ca

12

sarvathā kriyatāṃ yatnaḥ sītām adhigamiṣyatha

pakṣalābho mamāyaṃ vaḥ siddhipratyaya kāraka

13

ity uktvā tān harīn sarvān saṃpātiḥ patatāṃ varaḥ

utpapāta gireḥ śṛgāj jijñāsuḥ khagamo gatim

14

tasya tadvacanaṃ śrutvā prītisaṃhṛṣṭamānasāḥ

babhūvur hariśārdūlā vikramābhyudayonmukhāḥ

15

atha pavanasamānavikramāḥ; plavagavarāḥ pratilabdha pauruṣāḥ

abhijidabhimukhāṃ diśaṃ yayur; janakasutā parimārgaṇonmukhāḥ

1

एतैर अन्यैश च बहुभिर वाक्यैर वाक्यविशारदः

मां परशस्याभ्यनुज्ञाप्य परविष्टः स सवम आश्रमम

2

कन्दरात तु विसर्पित्वा पर्वतस्य शनैः शनैः

अहं विन्ध्यं समारुह्य भवतः परतिपालये

3

अद्य तव एतस्य कालस्य साग्रं वर्षशतं गतम

देशकालप्रतीक्षॊ ऽसमि हृदि कृत्वा मुनेर वचः

4

महाप्रस्थानम आसाद्य सवर्गते तु निशाकरे

मां निर्दहति संतापॊ वितर्कैर बहुभिर वृतम

5

उत्थितां मरणे बुद्धिं मुनि वाक्यैर निवर्तये

बुद्धिर या तेन मे दत्ता पराणसंरक्षणाय तु

सा मे ऽपनयते दुःखं दीप्तेवाग्निशिखा तमः

6

बुध्यता च मया वीर्यं रावणस्य दुरात्मनः

पुत्रः संतर्जितॊ वाग्भिर न तराता मैथिली कथम

7

तस्या विलपितं शरुत्वा तौ च सीता विनाकृतौ

न मे दशरथस्नेहात पुत्रेणॊत्पादितं परियम

8

तस्य तव एवं बरुवाणस्य संपातेर वानरैः सह

उत्पेततुस तदा पक्षौ समक्षं वनचारिणाम

9

स दृष्ट्वा सवां तनुं पक्षैर उद्गतैर अरुणच्छदैः

परहर्षम अतुलं लेभे वानरांश चेदम अब्रवीत

10

निशाकरस्य महर्षेः परभावाद अमितात्मनः

आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनर उत्थितौ

11

यौवने वर्तमानस्य ममासीद यः पराक्रमः

तम एवाद्यावगच्छामि बलं पौरुषम एव च

12

सर्वथा करियतां यत्नः सीताम अधिगमिष्यथ

पक्षलाभॊ ममायं वः सिद्धिप्रत्यय कारकः

13

इत्य उक्त्वा तान हरीन सर्वान संपातिः पततां वरः

उत्पपात गिरेः शृङ्गाज जिज्ञासुः खगमॊ गतिम

14

तस्य तद्वचनं शरुत्वा परीतिसंहृष्टमानसाः

बभूवुर हरिशार्दूला विक्रमाभ्युदयॊन्मुखाः

15

अथ पवनसमानविक्रमाः; पलवगवराः परतिलब्ध पौरुषाः

अभिजिदभिमुखां दिशं ययुर; जनकसुता परिमार्गणॊन्मुखा
the book of ode| book of ode
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 4. Chapter 62