Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 5. Chapter 24

Book 5. Chapter 24

Book 5
Chapter 24

1

prasaktāśrumukhīty evaṃ bruvantī janakātmajā

adhomukhamukhī bālā vilaptum upacakrame

2

unmatteva pramatteva bhrāntacitteva śocatī

upāvṛttā kiśorīva viveṣṭantī mahītale

3

rāghavasyāpramattasya rakṣasā kāmarūpiṇā

rāvaṇena pramathyāham ānītā krośatī balāt

4

rākṣasī vaśam āpannā bhartyamānā sudāruṇam

cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe

5

na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ

vasantyā rākṣasī madhye vinā rāmaṃ mahāratham

6

dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā

muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā

7

kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā

bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam

8

bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham

na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā

9

caraṇenāpi savyena na spṛśeyaṃ niśācaram

rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam

10

pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam

yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati

11

chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā

rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram

12

khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ

sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt

13

rākṣasānāṃ janasthāne sahasrāṇi caturdaśa

yenaikena nirastāni sa māṃ kiṃ nābhipadyate

14

niruddhā rāvaṇenāham alpavīryeṇa rakṣasā

samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave

15

virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ

raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate

16

kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā

na tu rāghavabāṇānāṃ gatirodhī ha vidyate

17

kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ

rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate

18

ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ

jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati

19

hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet

gṛdhrarājo 'pi sa raṇe rāvaṇena nipātita

20

kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā

tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā

21

yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ

adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasa

22

vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim

rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet

23

tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe

yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ

anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇa

24

na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati

citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā

acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet

25

acireṇaiva kālena prāpsyāmy eva manoratham

duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyaya

26

yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu

acireṇaiva kālena bhaviṣyati hataprabhā

27

nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe

śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā

28

puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā

bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā

29

nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe

śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim

30

sāndhakārā hatadyotā hatarākṣasapuṃgavā

bhaviṣyati purī laṅkā nirdagdhā rāmasāyakai

31

yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ

jānīyād vartamānāṃ hi rāvaṇasya niveśane

32

anena tu nṛśaṃsena rāvaṇenādhamena me

samayo yas tu nirdiṣṭas tasya kālo 'yam āgata

33

akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ

adharmāt tu mahotpāto bhaviṣyati hi sāmpratam

34

naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ

dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati

35

sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam

rāmaṃ raktāntanayanam apaśyantī suduḥkhitā

36

yadi kaś cit pradātā me viṣasyādya bhaved iha

kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā

37

nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ

jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam

38

nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ

devalokam ito yātas tyaktvā dehaṃ mahītale

39

dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ

mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam

40

atha vā na hi tasyārthe dharmakāmasya dhīmataḥ

mayā rāmasya rājarṣer bhāryayā paramātmana

41

dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ

nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati

42

kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me

yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī

43

reyo me jīvitān martuṃ vihīnā yā mahātmanā

rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt

44

atha vā nyastaśastrau tau vane mūlaphalāśanau

bhrātarau hi nara śreṣṭhau carantau vanagocarau

45

atha vā rākṣasendreṇa rāvaṇena durātmanā

chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau

46

sāham evaṃgate kāle martum icchāmi sarvathā

na ca me vihito mṛtyur asmin duḥkhe 'pi vartati

47

dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ

jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye

48

priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam

tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām

49

sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā

prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam

1

परसक्ताश्रुमुखीत्य एवं बरुवन्ती जनकात्मजा

अधॊमुखमुखी बाला विलप्तुम उपचक्रमे

2

उन्मत्तेव परमत्तेव भरान्तचित्तेव शॊचती

उपावृत्ता किशॊरीव विवेष्टन्ती महीतले

3

राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा

रावणेन परमथ्याहम आनीता करॊशती बलात

4

राक्षसी वशम आपन्ना भर्त्यमाना सुदारुणम

चिन्तयन्ती सुदुःखार्ता नाहं जीवितुम उत्सहे

5

न हि मे जीवितेनार्थॊ नैवार्थैर न च भूषणैः

वसन्त्या राक्षसी मध्ये विना रामं महारथम

6

धिङ माम अनार्याम असतीं याहं तेन विना कृता

मुहूर्तम अपि रक्षामि जीवितं पापजीविता

7

का च मे जीविते शरद्धा सुखे वा तं परियं विना

भर्तारं सागरान्ताया वसुधायाः परियं वदम

8

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्य अहम

न चाप्य अहं चिरं दुःखं सहेयं परियवर्जिता

9

चरणेनापि सव्येन न सपृशेयं निशाचरम

रावणं किं पुनर अहं कामयेयं विगर्हितम

10

परत्याख्यातं न जानाति नात्मानं नात्मनः कुलम

यॊ नृशंस सवभावेन मां परार्थयितुम इच्छति

11

छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ परदीपिता

रावणं नॊपतिष्ठेयं किं परलापेन वश चिरम

12

खयातः पराज्ञः कृतज्ञश च सानुक्रॊशश च राघवः

सद्वृत्तॊ निरनुक्रॊशः शङ्के मद्भाग्यसंक्षयात

13

राक्षसानां जनस्थाने सहस्राणि चतुर्दश

येनैकेन निरस्तानि स मां किं नाभिपद्यते

14

निरुद्धा रावणेनाहम अल्पवीर्येण रक्षसा

समर्थः खलु मे भर्ता रावणं हन्तुम आहवे

15

विराधॊ दण्डकारण्ये येन राक्षसपुंगवः

रणे रामेण निहतः स मां किं नाभिपद्यते

16

कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा

न तु राघवबाणानां गतिरॊधी ह विद्यते

17

किं नु तत कारणं येन रामॊ दृढपराक्रमः

रक्षसापहृतां भार्याम इष्टां नाभ्यवपद्यते

18

इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः

जानन्न अपि हि तेजस्वी धर्षणां मर्षयिष्यति

19

हृतेति यॊ ऽधिगत्वा मां राघवाय निवेदयेत

गृध्रराजॊ ऽपि स रणे रावणेन निपातितः

20

कृतं कर्म महत तेन मां तदाभ्यवपद्यता

तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा

21

यदि माम इह जानीयाद वर्तमानां स राघवः

अद्य बाणैर अभिक्रुद्धः कुर्याल लॊकम अराक्षसं

22

विधमेच च पुरीं लङ्कां शॊषयेच च महॊदधिम

रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत

23

ततॊ निहतनथानां राक्षसीनां गृहे गृहे

यथाहम एवं रुदती तथा भूयॊ न संशयः

अन्विष्य रक्षसां लङ्कां कुर्याद रामः सलक्ष्मणः

24

न हि ताभ्यां रिपुर दृष्टॊ मुहूतम अपि जीवति

चिता धूमाकुलपथा गृध्रमण्डलसंकुला

अचिरेण तु लङ्केयं शमशानसदृशी भवेत

25

अचिरेणैव कालेन पराप्स्याम्य एव मनॊरथम

दुष्प्रस्थानॊ ऽयम आख्याति सर्वेषां वॊ विपर्ययः

26

यादृशानि तु दृश्यन्ते लङ्कायाम अशुभानि तु

अचिरेणैव कालेन भविष्यति हतप्रभा

27

नूनं लङ्का हते पापे रावणे राक्षसाधिपे

शॊषं यास्यति दुर्धर्षा परमदा विधवा यथा

28

पुष्यॊत्सवसमृद्धा च नष्टभर्त्री सराक्षसा

भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना

29

नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे

शरॊष्यामि नचिराद एव दुःखार्तानाम इह धवनिम

30

सान्धकारा हतद्यॊता हतराक्षसपुंगवा

भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः

31

यदि नाम स शूरॊ मां रामॊ रक्तान्तलॊचनः

जानीयाद वर्तमानां हि रावणस्य निवेशने

32

अनेन तु नृशंसेन रावणेनाधमेन मे

समयॊ यस तु निर्दिष्टस तस्य कालॊ ऽयम आगतः

33

अकार्यं ये न जानन्ति नैरृताः पापकारिणः

अधर्मात तु महॊत्पातॊ भविष्यति हि साम्प्रतम

34

नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः

धरुवं मां परातराशार्थे राक्षसः कल्पयिष्यति

35

साहं कथं करिष्यामि तं विना परियदर्शनम

रामं रक्तान्तनयनम अपश्यन्ती सुदुःखिता

36

यदि कश चित परदाता मे विषस्याद्य भवेद इह

कषिप्रं वैवस्वतं देवं पश्येयं पतिना विना

37

नाजानाज जीवतीं रामः स मां लक्ष्मणपूर्वजः

जानन्तौ तौ न कुर्यातां नॊर्व्यां हि मम मार्गणम

38

नूनं ममैव शॊकेन स वीरॊ लक्ष्मणाग्रजः

देवलॊकम इतॊ यातस तयक्त्वा देहं महीतले

39

धन्या देवाः सगन्धर्वाः सिद्धाश च परमर्षयः

मम पश्यन्ति ये नाथं रामं राजीवलॊचनम

40

अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः

मया रामस्य राजर्षेर भार्यया परमात्मनः

41

दृश्यमाने भवेत परीतः सौहृदं नास्त्य अपश्यतः

नाशयन्ति कृतघ्रास तु न रामॊ नाशयिष्यति

42

किं नु मे न गुणाः के चित किं वा भाग्य कषयॊ हि मे

याहं सीता वरार्हेण हीना रामेण भामिनी

43

शरेयॊ मे जीवितान मर्तुं विहीना या महात्मना

रामाद अक्लिष्टचारित्राच छूराच छत्रुनिबर्हणात

44

अथ वा नयस्तशस्त्रौ तौ वने मूलफलाशनौ

भरातरौ हि नर शरेष्ठौ चरन्तौ वनगॊचरौ

45

अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना

छद्मना घातितौ शूरौ भरातरौ रामलक्ष्मणौ

46

साहम एवंगते काले मर्तुम इच्छामि सर्वथा

न च मे विहितॊ मृत्युर अस्मिन दुःखे ऽपि वर्तति

47

धन्याः खलु महात्मानॊ मुनयः सत्यसंमताः

जितात्मानॊ महाभागा येषां न सतः परियाप्रिये

48

परियान न संभवेद दुःखम अप्रियाद अधिकं भयम

ताभ्यां हि ये वियुज्यन्ते नमस तेषां महात्मनाम

49

साहं तयक्ता परियेणेह रामेण विदितात्मना

पराणांस तयक्ष्यामि पापस्य रावणस्य गता वश
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 5. Chapter 24