Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 21

Book 6. Chapter 21

Book 6
Chapter 21

1

tatas tam akṣobhya balaṃ laṅkādhipataye carāḥ

suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan

2

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam

jātodvego 'bhavat kiṃ cic chārdūlaṃ vākyam abravīt

3

ayathāvac ca te varṇo dīnaś cāsi niśācara

nāsi kac cid amitrāṇāṃ kruddhānāṃ vaśam āgata

4

iti tenānuśiṣṭas tu vācaṃ mandam udīrayat

tadā rākṣasaśārdūlaṃ śārdūlo bhayavihvala

5

na te cārayituṃ śakyā rājan vānarapuṃgavāḥ

vikrāntā balavantaś ca rāghaveṇa ca rakṣitāḥ

6

nāpi saṃbhāṣituṃ śakyāḥ saṃpraśno 'tra na labhyate

sarvato rakṣyate panthā vānaraiḥ parvatopamai

7

praviṣṭamātre jñāto 'haṃ bale tasminn acārite

balād gṛhīto bahubhir bahudhāsmi vidārita

8

jānubhir muṣṭibhir dantais talaiś cābhihato bhṛśam

pariṇīto 'smi haribhir balavadbhir amarṣaṇai

9

pariṇīya ca sarvatra nīto 'haṃ rāmasaṃsadam

rudhirādigdhasarvāṅgo vihvalaś calitendriya

10

haribhir vadhyamānaś ca yācamānaḥ kṛtāñjaliḥ

rāghaveṇa paritrāto jīvāmi ha yadṛcchayā

11

eṣa śailaiḥ śilābhiś ca pūrayitvā mahārṇavam

dvāram āśritya laṅkāyā rāmas tiṣṭhati sāyudha

12

garuḍavyūham āsthāya sarvato haribhir vṛtaḥ

māṃ visṛjya mahātejā laṅkām evābhivartate

13

purā prākāram āyāti kṣipram ekataraṃ kuru

sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām

14

manasā saṃtatāpātha tac chrutvā rākṣasādhipa

ś
rdūlasya mahad vākyam athovāca sa rāvaṇa

15

yadi māṃ pratiyudhyeran devagandharvadānavāḥ

naiva sītāṃ pradāsyāmi sarvalokabhayād api

16

evam uktvā mahātejā rāvaṇaḥ punar abravīt

cāritā bhavatā senā ke 'tra śūrāḥ plavaṃgamāḥ

17

kīdṛśāḥ kiṃprabhāvāś ca vānarā ye durāsadāḥ

kasya putrāś ca pautrāś ca tattvam ākhyāhi rākṣasa

18

tatr atra pratipatsyāmi jñātvā teṣāṃ balābalam

avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā

19

athaivam uktaḥ śārdūlo rāvaṇenottamaś caraḥ

idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau

20

atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ

gadgadasyātha putro 'tra jāmbavān iti viśruta

21

gadgadasyaiva putro 'nyo guruputraḥ śatakratoḥ

kadanaṃ yasya putreṇa kṛtam ekena rakṣasām

22

suṣeṇaś cāpi dharmātmā putro dharmasya vīryavān

saumyaḥ somātmajaś cātra rājan dadhimukhaḥ kapi

23

sumukho durmukhaś cātra vegadarśī ca vānaraḥ

mṛtyur vānararūpeṇa nūnaṃ sṛṣṭaḥ svayambhuvā

24

putro hutavahasyātha nīlaḥ senāpatiḥ svayam

anilasya ca putro 'tra hanūmān iti viśruta

25

naptā śakrasya durdharṣo balavān aṅgado yuvā

maindaś ca dvividaś cobhau balināv aśvisaṃbhavau

26

putrā vaivasvatasyātra pañcakālāntakopamāḥ

gajo gavākṣo gavayaḥ śarabho gandhamādana

27

veto jyotirmukhaś cātra bhāskarasyātmasaṃbhavau

varuṇasya ca putro 'tha hemakūṭaḥ plavaṃgama

28

viśvakarmasuto vīro nalaḥ plavagasattamaḥ

vikrānto vegavān atra vasuputraḥ sudurdhara

29

daśavānarakoṭyaś ca śūrāṇāṃ yuddhakāṅkṣiṇām

śrīmatāṃ devaputrāṇāṃ eṣān nākhyātum utsahe

30

putro daśarathasyaiṣa siṃhasaṃhanano yuvā

dūṣaṇo nihato yena kharaś ca triśirās tathā

31

nāsti rāmasya sadṛśo vikrame bhuvi kaś cana

virādho nihato yena kabandhaś cāntakopama

32

vaktuṃ na śakto rāmasya naraḥ kaś cid guṇān kṣitau

janasthānagatā yena tāvanto rākṣasā hatāḥ

33

lakṣmaṇaś cātra dharmātmā mātaṃgānām ivarṣabhaḥ

yasya bāṇapathaṃ prāpya na jīved api vāsava

34

rākṣasānāṃ variṣṭhaś ca tava bhrātā vibhīṣaṇaḥ

parigṛhya purīṃ laṅkāṃ rāghavasya hite rata

35

iti sarvaṃ samākhyātaṃ tavedaṃ vānaraṃ balam

suvele 'dhiṣṭhitaṃ śaile śeṣakārye bhavān gati

1

ततस तम अक्षॊभ्य बलं लङ्काधिपतये चराः

सुवेले राघवं शैले निविष्टं परत्यवेदयन

2

चाराणां रावणः शरुत्वा पराप्तं रामं महाबलम

जातॊद्वेगॊ ऽभवत किं चिच छार्दूलं वाक्यम अब्रवीत

3

अयथावच च ते वर्णॊ दीनश चासि निशाचर

नासि कच चिद अमित्राणां करुद्धानां वशम आगतः

4

इति तेनानुशिष्टस तु वाचं मन्दम उदीरयत

तदा राक्षसशार्दूलं शार्दूलॊ भयविह्वलः

5

न ते चारयितुं शक्या राजन वानरपुंगवाः

विक्रान्ता बलवन्तश च राघवेण च रक्षिताः

6

नापि संभाषितुं शक्याः संप्रश्नॊ ऽतर न लभ्यते

सर्वतॊ रक्ष्यते पन्था वानरैः पर्वतॊपमैः

7

परविष्टमात्रे जञातॊ ऽहं बले तस्मिन्न अचारिते

बलाद गृहीतॊ बहुभिर बहुधास्मि विदारितः

8

जानुभिर मुष्टिभिर दन्तैस तलैश चाभिहतॊ भृशम

परिणीतॊ ऽसमि हरिभिर बलवद्भिर अमर्षणैः

9

परिणीय च सर्वत्र नीतॊ ऽहं रामसंसदम

रुधिरादिग्धसर्वाङ्गॊ विह्वलश चलितेन्द्रियः

10

हरिभिर वध्यमानश च याचमानः कृताञ्जलिः

राघवेण परित्रातॊ जीवामि ह यदृच्छया

11

एष शैलैः शिलाभिश च पूरयित्वा महार्णवम

दवारम आश्रित्य लङ्काया रामस तिष्ठति सायुधः

12

गरुडव्यूहम आस्थाय सर्वतॊ हरिभिर वृतः

मां विसृज्य महातेजा लङ्काम एवाभिवर्तते

13

पुरा पराकारम आयाति कषिप्रम एकतरं कुरु

सीतां चास्मै परयच्छाशु सुयुद्धं वा परदीयताम

14

मनसा संततापाथ तच छरुत्वा राक्षसाधिपः

शार्दूलस्य महद वाक्यम अथॊवाच स रावणः

15

यदि मां परतियुध्येरन देवगन्धर्वदानवाः

नैव सीतां परदास्यामि सर्वलॊकभयाद अपि

16

एवम उक्त्वा महातेजा रावणः पुनर अब्रवीत

चारिता भवता सेना के ऽतर शूराः पलवंगमाः

17

कीदृशाः किंप्रभावाश च वानरा ये दुरासदाः

कस्य पुत्राश च पौत्राश च तत्त्वम आख्याहि राक्षस

18

तत्र अत्र परतिपत्स्यामि जञात्वा तेषां बलाबलम

अवश्यं बलसंख्यानं कर्तव्यं युद्धम इच्छता

19

अथैवम उक्तः शार्दूलॊ रावणेनॊत्तमश चरः

इदं वचनम आरेभे वक्तुं रावणसंनिधौ

20

अथर्क्षरजसः पुत्रॊ युधि राजन सुदुर्जयः

गद्गदस्याथ पुत्रॊ ऽतर जाम्बवान इति विश्रुतः

21

गद्गदस्यैव पुत्रॊ ऽनयॊ गुरुपुत्रः शतक्रतॊः

कदनं यस्य पुत्रेण कृतम एकेन रक्षसाम

22

सुषेणश चापि धर्मात्मा पुत्रॊ धर्मस्य वीर्यवान

सौम्यः सॊमात्मजश चात्र राजन दधिमुखः कपिः

23

सुमुखॊ दुर्मुखश चात्र वेगदर्शी च वानरः

मृत्युर वानररूपेण नूनं सृष्टः सवयम्भुवा

24

पुत्रॊ हुतवहस्याथ नीलः सेनापतिः सवयम

अनिलस्य च पुत्रॊ ऽतर हनूमान इति विश्रुतः

25

नप्ता शक्रस्य दुर्धर्षॊ बलवान अङ्गदॊ युवा

मैन्दश च दविविदश चॊभौ बलिनाव अश्विसंभवौ

26

पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकॊपमाः

गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः

27

शवेतॊ जयॊतिर्मुखश चात्र भास्करस्यात्मसंभवौ

वरुणस्य च पुत्रॊ ऽथ हेमकूटः पलवंगमः

28

विश्वकर्मसुतॊ वीरॊ नलः पलवगसत्तमः

विक्रान्तॊ वेगवान अत्र वसुपुत्रः सुदुर्धरः

29

दशवानरकॊट्यश च शूराणां युद्धकाङ्क्षिणाम

शरीमतां देवपुत्राणां शेषान नाख्यातुम उत्सहे

30

पुत्रॊ दशरथस्यैष सिंहसंहननॊ युवा

दूषणॊ निहतॊ येन खरश च तरिशिरास तथा

31

नास्ति रामस्य सदृशॊ विक्रमे भुवि कश चन

विराधॊ निहतॊ येन कबन्धश चान्तकॊपमः

32

वक्तुं न शक्तॊ रामस्य नरः कश चिद गुणान कषितौ

जनस्थानगता येन तावन्तॊ राक्षसा हताः

33

लक्ष्मणश चात्र धर्मात्मा मातंगानाम इवर्षभः

यस्य बाणपथं पराप्य न जीवेद अपि वासवः

34

राक्षसानां वरिष्ठश च तव भराता विभीषणः

परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः

35

इति सर्वं समाख्यातं तवेदं वानरं बलम

सुवेले ऽधिष्ठितं शैले शेषकार्ये भवान गति
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 21