Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 22

Book 6. Chapter 22

Book 6
Chapter 22

1

tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ

suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan

2

cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam

jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt

3

mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ

ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ

4

tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam

tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha

5

mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram

visarjayitvā sacivān praviveśa svam ālayam

6

tato rākṣasam āhūya vidyujjihvaṃ mahābalam

māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī

7

vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ

mohayiṣyāmahe sītāṃ māyayā janakātmajām

8

iro māyāmayaṃ gṛhya rāghavasya niśācara

māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanu

9

evam uktas tathety āha vidyujjihvo niśācaraḥ

tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam

10

aśokavanikāyāṃ tu praviveśa mahābalaḥ

tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ

adhomukhīṃ śokaparām upaviṣṭāṃ mahītale

11

bhartāram eva dhyāyantīm aśokavanikāṃ gatām

upāsyamānāṃ ghorābhī rākṣasībhir adūrata

12

upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan

idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām

13

sāntvyamānā mayā bhadre yam upāśritya valgase

khara hantā sa te bhartā rāghavaḥ samare hata

14

chinnaṃ te sarvato mūlaṃ darpas te nihato mayā

vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi

15

alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini

śṛ
u bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā

16

samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ

vānarendrapraṇītena balena mahatā vṛta

17

saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam

balena mahatā rāmo vrajaty astaṃ divākare

18

athādhvani pariśrāntam ardharātre sthitaṃ balam

sukhasuptaṃ samāsādya cāritaṃ prathamaṃ carai

19

tat prahastapraṇītena balena mahatā mama

balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇa

20

paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān

bāṇajālāni śūlāni bhāsvarān kūṭamudgarān

21

yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca

udyamyodyamya rakṣobhir vānareṣu nipātitāḥ

22

atha suptasya rāmasya prahastena pramāthinā

asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā

23

vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā

diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha

24

sugrīvo grīvayā śete bhagnayā plavagādhipaḥ

nirastahanukaḥ śete hanūmān rākṣasair hata

25

jāmbavān atha jānubhyām utpatan nihato yudhi

paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā

26

maindaś ca dvividaś cobhau nihatau vānararṣabhau

niḥśvasantau rudantau ca rudhireṇa samukṣitau

27

asinābhyāhataś chinno madhye ripuniṣūdanaḥ

abhiṣṭanati medinyāṃ panasaḥ panaso yathā

28

nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ

kumudas tu mahātejā niṣkūjan sāyakair hata

29

aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ

pātito rudhirodgārī kṣitau nipatito 'ṅgada

30

harayo mathitā nāgai rathajālais tathāpare

śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ

31

pradrutāś ca pare trastā hanyamānā jaghanyataḥ

abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ

32

sāgare patitāḥ ke cit ke cid gaganam āśritāḥ

kṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ

33

sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca

piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ

34

evaṃ tava hato bhartā sasainyo mama senayā

kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śira

35

tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ

sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt

36

rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya

yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam

37

vidyujjihvas tato gṛhya śiras tat saśarāsanam

praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthita

38

tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam

vidyujjihvaṃ mahājihvaṃ samīpaparivartinam

39

agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ

avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu

40

evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam

upanikṣipya sītāyāḥ kṣipram antaradhīyata

41

rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat

triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha

42

idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam

iha prahastenānītaṃ hatvā taṃ niśi mānuṣam

43

sa vidyujjihvena sahaiva tac chiro; dhanuś ca bhūmau vinikīrya rāvaṇaḥ

videharājasya sutāṃ yaśasvinīṃ; tato 'bravīt tāṃ bhava me vaśānugā

1

ततस तम अक्षॊभ्यबलं लङ्कायां नृपतेश चरः

सुवेले राघवं शैले निविष्टं परत्यवेदयन

2

चाराणां रावणः शरुत्वा पराप्तं रामं महाबलम

जातॊद्वेगॊ ऽभवत किं चित सचिवांश चेदम अब्रवीत

3

मन्त्रिणः शीघ्रम आयान्तु सर्वे वै सुसमाहिताः

अयं नॊ मन्त्रकालॊ हि संप्राप्त इव राक्षसाः

4

तस्य तच छासनं शरुत्वा मन्त्रिणॊ ऽभयागमन दरुतम

ततः संमन्त्रयाम आस सचिवै राक्षसैः सह

5

मन्त्रयित्वा स दुर्धर्षः कषमं यत समनन्तरम

विसर्जयित्वा सचिवान परविवेश सवम आलयम

6

ततॊ राक्षसम आहूय विद्युज्जिह्वं महाबलम

मायाविदं महामायः पराविशद यत्र मैथिली

7

विद्युज्जिह्वं च मायाज्ञम अब्रवीद राक्षसाधिपः

मॊहयिष्यामहे सीतां मायया जनकात्मजाम

8

शिरॊ मायामयं गृह्य राघवस्य निशाचर

मां तवं समुपतिष्ठस्व महच च सशरं धनुः

9

एवम उक्तस तथेत्य आह विद्युज्जिह्वॊ निशाचरः

तस्य तुष्टॊ ऽभवद राजा परददौ च विभूषणम

10

अशॊकवनिकायां तु परविवेश महाबलः

ततॊ दीनाम अदैन्यार्हां ददर्श धनदानुजः

अधॊमुखीं शॊकपराम उपविष्टां महीतले

11

भर्तारम एव धयायन्तीम अशॊकवनिकां गताम

उपास्यमानां घॊराभी राक्षसीभिर अदूरतः

12

उपसृत्य ततः सीतां परहर्षन नाम कीर्तयन

इदं च वचनं धृष्टम उवाच जनकात्मजाम

13

सान्त्व्यमाना मया भद्रे यम उपाश्रित्य वल्गसे

खर हन्ता स ते भर्ता राघवः समरे हतः

14

छिन्नं ते सर्वतॊ मूलं दर्पस ते निहतॊ मया

वयसनेनात्मनः सीते मम भार्या भविष्यसि

15

अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि

शृणु भर्तृबधं सीते घॊरं वृत्रवधं यथा

16

समायातः समुद्रान्तं मां हन्तुं किल राघवः

वानरेन्द्रप्रणीतेन बलेन महता वृतः

17

संनिविष्टः समुद्रस्य तीरम आसाद्य दक्षिणम

बलेन महता रामॊ वरजत्य अस्तं दिवाकरे

18

अथाध्वनि परिश्रान्तम अर्धरात्रे सथितं बलम

सुखसुप्तं समासाद्य चारितं परथमं चरैः

19

तत परहस्तप्रणीतेन बलेन महता मम

बलम अस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः

20

पट्टसान परिघान खड्गांश चक्रान दण्डान महायसान

बाणजालानि शूलानि भास्वरान कूटमुद्गरान

21

यष्टीश च तॊमरान परासंश चक्राणि मुसलानि च

उद्यम्यॊद्यम्य रक्षॊभिर वानरेषु निपातिताः

22

अथ सुप्तस्य रामस्य परहस्तेन परमाथिना

असक्तं कृतहस्तेन शिरश छिन्नं महासिना

23

विभीषणः समुत्पत्य निगृहीतॊ यदृच्छया

दिशः परव्राजितः सर्वैर लक्ष्मणः पलवगैः सह

24

सुग्रीवॊ गरीवया शेते भग्नया पलवगाधिपः

निरस्तहनुकः शेते हनूमान राक्षसैर हतः

25

जाम्बवान अथ जानुभ्याम उत्पतन निहतॊ युधि

पट्टसैर बहुभिश छिन्नॊ निकृत्तः पादपॊ यथा

26

मैन्दश च दविविदश चॊभौ निहतौ वानरर्षभौ

निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ

27

असिनाभ्याहतश छिन्नॊ मध्ये रिपुनिषूदनः

अभिष्टनति मेदिन्यां पनसः पनसॊ यथा

28

नाराचैर बहुभिश छिन्नः शेते दर्यां दरीमुखः

कुमुदस तु महातेजा निष्कूजन सायकैर हतः

29

अङ्गदॊ बहुभिश छिन्नः शरैर आसाद्य राक्षसैः

पातितॊ रुधिरॊद्गारी कषितौ निपतितॊ ऽङगदः

30

हरयॊ मथिता नागै रथजालैस तथापरे

शायिता मृदितास तत्र वायुवेगैर इवाम्बुदाः

31

परद्रुताश च परे तरस्ता हन्यमाना जघन्यतः

अभिद्रुतास तु रक्षॊभिः सिंहैर इव महाद्विपाः

32

सागरे पतिताः के चित के चिद गगनम आश्रिताः

ऋक्षा वृक्षान उपारूढा वानरैस तु विमिश्रिताः

33

सागरस्य च तीरेषु शैलेषु च वनेषु च

पिङ्गाक्षास ते विरूपाक्षैर बहुभिर बहवॊ हताः

34

एवं तव हतॊ भर्ता ससैन्यॊ मम सेनया

कषतजार्द्रं रजॊध्वस्तम इदं चास्याहृतं शिरः

35

ततः परमदुर्धर्षॊ रावणॊ राक्षसेश्वरः

सीतायाम उपशृण्वन्त्यां राक्षसीम इदम अब्रवीत

36

राक्षसं करूरकर्माणं विद्युज्जिह्वं तवम आनय

येन तद राघवशिरः संग्रामात सवयम आहृतम

37

विद्युज्जिह्वस ततॊ गृह्य शिरस तत सशरासनम

परणामं शिरसा कृत्वा रावणस्याग्रतः सथितः

38

तम अब्रवीत ततॊ राजा रावणॊ राक्षसं सथितम

विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम

39

अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः

अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु

40

एवम उक्तं तु तद रक्षः शिरस तत परियदर्शनम

उपनिक्षिप्य सीतायाः कषिप्रम अन्तरधीयत

41

रावणश चापि चिक्षेप भास्वरं कार्मुकं महत

तरिषु लॊकेषु विख्यातं सीताम इदम उवाच ह

42

इदं तत तव रामस्य कार्मुकं जयासमन्वितम

इह परहस्तेनानीतं हत्वा तं निशि मानुषम

43

स विद्युज्जिह्वेन सहैव तच छिरॊ; धनुश च भूमौ विनिकीर्य रावणः

विदेहराजस्य सुतां यशस्विनीं; ततॊ ऽबरवीत तां भव मे वशानुग
lamentations in the bible| lamentations in the bible
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 22