Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 5

Book 6. Chapter 5

Book 6
Chapter 5

1

sā tu nīlena vidhivat svārakṣā susamāhitā

sāgarasyottare tīre sādhu senā niveśitā

2

maindaś ca dvividhaś cobhau tatra vānarapuṃgavau

viceratuś ca tāṃ senāṃ rakṣārthaṃ sarvato diśam

3

niviṣṭāyāṃ tu senāyāṃ tīre nadanadīpateḥ

pārśvasthaṃ lakṣmaṇaṃ dṛṣṭvā rāmo vacanam abravīt

4

okaś ca kila kālena gacchatā hy apagacchati

mama cāpaśyataḥ kāntām ahany ahani vardhate

5

na me duḥkhaṃ priyā dūre na me duḥkhaṃ hṛteti ca

etad evānuśocāmi vayo 'syā hy ativartate

6

vāhi vāta yataḥ kanyā tāṃ spṛṣṭvā mām api spṛśa

tvayi me gātrasaṃsparśaś candre dṛṣṭisamāgama

7

tan me dahati gātrāṇi viṣaṃ pītam ivāśaye

hā nātheti priyā sā māṃ hriyamāṇā yad abravīt

8

tadviyogendhanavatā taccintāvipulārciṣā

rātriṃ divaṃ śarīraṃ me dahyate madanāgninā

9

avagāhyārṇavaṃ svapsye saumitre bhavatā vinā

kathaṃ cit prajvalan kāmaḥ samāsuptaṃ jale dahet

10

bahv etat kāmayānasya śakyam etena jīvitum

yad ahaṃ sā ca vāmorur ekāṃ dharaṇim āśritau

11

kedārasyeva kedāraḥ sodakasya nirūdakaḥ

upasnehena jīvāmi jīvantīṃ yac chṛṇomi tām

12

kadā tu khalu susśoṇīṃ atapatrāyatekṣaṇām

vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam

13

kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam

īṣadunnamya pāsyāmi rasāyanam ivātura

14

tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau

kadā nu khalu sotkampau hasantyā māṃ bhajiṣyata

15

sā nūnam asitāpāṅgī rakṣomadhyagatā satī

mannāthā nāthahīneva trātāraṃ nādhigacchati

16

kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati

vidhūya jaladān nīlāñ śaśilekhā śaratsv iva

17

svabhāvatanukā nūnaṃ śokenānaśanena ca

bhūyas tanutarā sītā deśakālaviparyayāt

18

kadā nu rākṣasendrasya nidhāyorasi sāyakān

sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasa

19

kadā nu khalu māṃ sādhvī sītāmarasutopamā

sotkaṇṭhā kaṇṭham ālambya mokṣyaty ānandajaṃ jalam

20

kadā śokam imaṃ ghoraṃ maithilī viprayogajam

sahasā vipramokṣyāmi vāsaḥ śukletaraṃ yathā

21

evaṃ vilapatas tasya tatra rāmasya dhīmataḥ

dinakṣayān mandavapur bhāskaro 'stam upāgamat

22

ā
vāsito lakṣmaṇena rāmaḥ saṃdhyām upāsata

smaran kamalapatrākṣīṃ sītāṃ śokākulīkṛta

1

सा तु नीलेन विधिवत सवारक्षा सुसमाहिता

सागरस्यॊत्तरे तीरे साधु सेना निवेशिता

2

मैन्दश च दविविधश चॊभौ तत्र वानरपुंगवौ

विचेरतुश च तां सेनां रक्षार्थं सर्वतॊ दिशम

3

निविष्टायां तु सेनायां तीरे नदनदीपतेः

पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामॊ वचनम अब्रवीत

4

शॊकश च किल कालेन गच्छता हय अपगच्छति

मम चापश्यतः कान्ताम अहन्य अहनि वर्धते

5

न मे दुःखं परिया दूरे न मे दुःखं हृतेति च

एतद एवानुशॊचामि वयॊ ऽसया हय अतिवर्तते

6

वाहि वात यतः कन्या तां सपृष्ट्वा माम अपि सपृश

तवयि मे गात्रसंस्पर्शश चन्द्रे दृष्टिसमागमः

7

तन मे दहति गात्राणि विषं पीतम इवाशये

हा नाथेति परिया सा मां हरियमाणा यद अब्रवीत

8

तद्वियॊगेन्धनवता तच्चिन्ताविपुलार्चिषा

रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना

9

अवगाह्यार्णवं सवप्स्ये सौमित्रे भवता विना

कथं चित परज्वलन कामः समासुप्तं जले दहेत

10

बह्व एतत कामयानस्य शक्यम एतेन जीवितुम

यद अहं सा च वामॊरुर एकां धरणिम आश्रितौ

11

केदारस्येव केदारः सॊदकस्य निरूदकः

उपस्नेहेन जीवामि जीवन्तीं यच छृणॊमि ताम

12

कदा तु खलु सुस्शॊणीं शतपत्रायतेक्षणाम

विजित्य शत्रून दरक्ष्यामि सीतां सफीताम इव शरियम

13

कदा नु चारुबिम्बौष्ठं तस्याः पद्मम इवाननम

ईषदुन्नम्य पास्यामि रसायनम इवातुरः

14

तौ तस्याः संहतौ पीनौ सतनौ तालफलॊपमौ

कदा नु खलु सॊत्कम्पौ हसन्त्या मां भजिष्यतः

15

सा नूनम असितापाङ्गी रक्षॊमध्यगता सती

मन्नाथा नाथहीनेव तरातारं नाधिगच्छति

16

कदा विक्षॊभ्य रक्षांसि सा विधूयॊत्पतिष्यति

विधूय जलदान नीलाञ शशिलेखा शरत्स्व इव

17

सवभावतनुका नूनं शॊकेनानशनेन च

भूयस तनुतरा सीता देशकालविपर्ययात

18

कदा नु राक्षसेन्द्रस्य निधायॊरसि सायकान

सीतां परत्याहरिष्यामि शॊकम उत्सृज्य मानसं

19

कदा नु खलु मां साध्वी सीतामरसुतॊपमा

सॊत्कण्ठा कण्ठम आलम्ब्य मॊक्ष्यत्य आनन्दजं जलम

20

कदा शॊकम इमं घॊरं मैथिली विप्रयॊगजम

सहसा विप्रमॊक्ष्यामि वासः शुक्लेतरं यथा

21

एवं विलपतस तस्य तत्र रामस्य धीमतः

दिनक्षयान मन्दवपुर भास्करॊ ऽसतम उपागमत

22

आश्वासितॊ लक्ष्मणेन रामः संध्याम उपासत

समरन कमलपत्राक्षीं सीतां शॊकाकुलीकृत
the hill of evil counsel| the story of burnt njal
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 5