Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 64

Book 6. Chapter 64

Book 6
Chapter 64

1

nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam

pradahann iva kopena vānarendram avaikṣata

2

tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham

ādade parighaṃ vīro nagendraśikharopamam

3

hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam

yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam

4

tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe

vinanāda vivṛttāsyo nikumbho bhīmavikrama

5

urogatena niṣkeṇa bhujasthair aṅgadair api

kuṇḍalābhyāṃ ca mṛṣṭbhyāṃ mālayā ca vicitrayā

6

nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca

yathendradhanuṣā meghaḥ savidyutstanayitnumān

7

parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ

prajajvāla saghoṣaś ca vidhūma iva pāvaka

8

nagaryā viṭapāvatyā gandharvabhavanottamaiḥ

saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha

9

satārāgaṇanakṣatraṃ sacandraṃ samahāgraham

nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam

10

durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ

krodhendhano nikumbhāgnir yugāntāgnir ivotthita

11

rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt

hanūmaṃs tu vivṛtyoras tasthau pramukhato balī

12

parighopamabāhus tu parighaṃ bhāskaraprabham

balī balavatas tasya pātayām āsa vakṣasi

13

sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ

viśīryamāṇaḥ sahasā ulkā śatam ivāmbare

14

sa tu tena prahāreṇa cacāla ca mahākapiḥ

parigheṇa samādhūto yathā bhūmicale 'cala

15

sa tathābhihatas tena hanūmān plavagottamaḥ

muṣṭiṃ saṃvartayām āsa balenātimahābala

16

tam udyamya mahātejā nikumbhorasi vīryavān

abhicikṣepa vegena vegavān vāyuvikrama

17

tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam

muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā

18

sa tu tena prahāreṇa nikumbho vicacāla ha

svasthaś cāpi nijagrāha hanūmantaṃ mahābalam

19

vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ

nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam

20

sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi

ājaghānānilasuto vajravegena muṣṭinā

21

tmānaṃ mocayitvātha kṣitāv abhyavapadyata

hanūmān unmamathāśu nikumbhaṃ mārutātmaja

22

nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca

utpatya cāsya vegena papātorasi vīryavān

23

parigṛhya ca bāhubhyāṃ parivṛtya śirodharām

utpāṭayām āsa śiro bhairavaṃ nadato mahat

24

atha vinadati sādite nikumbhe; pavanasutena raṇe babhūva yuddham

daśarathasutarākṣasendracamvor; bhṛśataram āgataroṣayoḥ subhīmam

1

निकुम्भॊ भरातरं दृष्ट्वा सुग्रीवेण निपातितम

परदहन्न इव कॊपेन वानरेन्द्रम अवैक्षत

2

ततः सरग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम

आददे परिघं वीरॊ नगेन्द्रशिखरॊपमम

3

हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम

यमदण्डॊपमं भीमं रक्षसां भयनाशनम

4

तम आविध्य महातेजाः शक्रध्वजसमं रणे

विननाद विवृत्तास्यॊ निकुम्भॊ भीमविक्रमः

5

उरॊगतेन निष्केण भुजस्थैर अङ्गदैर अपि

कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया

6

निकुम्भॊ भूषणैर भाति तेन सम परिघेण च

यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान

7

परिघाग्रेण पुस्फॊट वातग्रन्थिर महात्मनः

परजज्वाल सघॊषश च विधूम इव पावकः

8

नगर्या विटपावत्या गन्धर्वभवनॊत्तमैः

सह चैवामरावत्या सर्वैश च भवनैः सह

9

सतारागणनक्षत्रं सचन्द्रं समहाग्रहम

निकुम्भपरिघाघूर्णं भरमतीव नभस्तलम

10

दुरासदश च संजज्ञे परिघाभरणप्रभः

करॊधेन्धनॊ निकुम्भाग्निर युगान्ताग्निर इवॊत्थितः

11

राक्षसा वानराश चापि न शेकुः सपन्दितुं भयात

हनूमंस तु विवृत्यॊरस तस्थौ परमुखतॊ बली

12

परिघॊपमबाहुस तु परिघं भास्करप्रभम

बली बलवतस तस्य पातयाम आस वक्षसि

13

सथिरे तस्यॊरसि वयूढे परिघः शतधा कृतः

विशीर्यमाणः सहसा उल्का शतम इवाम्बरे

14

स तु तेन परहारेण चचाल च महाकपिः

परिघेण समाधूतॊ यथा भूमिचले ऽचलः

15

स तथाभिहतस तेन हनूमान पलवगॊत्तमः

मुष्टिं संवर्तयाम आस बलेनातिमहाबलः

16

तम उद्यम्य महातेजा निकुम्भॊरसि वीर्यवान

अभिचिक्षेप वेगेन वेगवान वायुविक्रमः

17

ततः पुस्फॊट चर्मास्य परसुस्राव च शॊणितम

मुष्टिना तेन संजज्ञे जवाला विद्युद इवॊत्थिता

18

स तु तेन परहारेण निकुम्भॊ विचचाल ह

सवस्थश चापि निजग्राह हनूमन्तं महाबलम

19

विचुक्रुशुस तदा संख्ये भीमं लङ्कानिवासिनः

निकुम्भेनॊद्धृतं दृष्ट्वा हनूमन्तं महाबलम

20

स तथा हरियमाणॊ ऽपि कुम्भकर्णात्मजेन हि

आजघानानिलसुतॊ वज्रवेगेन मुष्टिना

21

आत्मानं मॊचयित्वाथ कषिताव अभ्यवपद्यत

हनूमान उन्ममथाशु निकुम्भं मारुतात्मजः

22

निक्षिप्य परमायत्तॊ निकुम्भं निष्पिपेष च

उत्पत्य चास्य वेगेन पपातॊरसि वीर्यवान

23

परिगृह्य च बाहुभ्यां परिवृत्य शिरॊधराम

उत्पाटयाम आस शिरॊ भैरवं नदतॊ महत

24

अथ विनदति सादिते निकुम्भे; पवनसुतेन रणे बभूव युद्धम

दशरथसुतराक्षसेन्द्रचम्वॊर; भृशतरम आगतरॊषयॊः सुभीम
dj purist| runaways v1
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 6. Chapter 64