Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 54

Book 7. Chapter 54

Book 7
Chapter 54

1

tathokte tān ṛṣīn rāmaḥ pratyuvāca kṛtāñjaliḥ

kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate

2

rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te

tato nivedayām āsur lavaṇo vavṛdhe yathā

3

hāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ

cāro raudratā nityaṃ vāso madhuvane sadā

4

hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān

mānuṣāṃś caiva kurute nityam āhāram āhnikam

5

tato 'parāṇi sattvāni khādate sa mahābalaḥ

saṃhāre samanuprāpte vyāditāsya ivāntaka

6

tac chrutvā rāghavo vākyam uvāca sa mahāmunīn

ghātayiṣyāmi tad rakṣo vyapagacchatu vo bhayam

7

tathā teṣāṃ pratijñāya munīnām ugratejasām

sa bhrātṝn sahitān sarvān uvāca raghunandana

8

ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām

bharatasya mahābāhoḥ śatrughnasyāthavā puna

9

rāghaveṇaivam uktas tu bharato vākyam abravīt

aham enaṃ badhiṣyāmi mamāṃśaḥ sa vidhīyatām

10

bharatasya vacaḥ śrutvā śauryavīryasamanvitam

lakṣmaṇāvarajas tasthau hitvā sauvarṇam āsanam

11

atrughnas tv abravīd vākyaṃ praṇipatya narādhipam

kṛtakarmā mahābāhur madhyamo raghunandana

12

ryeṇa hi purā śūnyā ayodhyā rakṣitā purī

saṃtāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati

13

duḥkhāni ca bahūnīha anubhūtāni pārthiva

śayāno duḥkhaśayyāsu nandigrāme mahātmanā

14

phalamūlāśano bhūtvā jaṭācīradharas tathā

anubhūyedṛśaṃ duḥkham eṣa rāghavanandanaḥ

preṣye mayi sthite rājan na bhūyaḥ kleśam āpnuyāt

15

tathā bruvati śatrughne rāghavaḥ punar abravīt

evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam

16

rājye tvām abhiṣekṣyāmi maghos tu nagare śubhe

niveśaya mahābāho bharataṃ yady avekṣase

17

ś
ras tvaṃ kṛtavidyaś ca samarthaḥ saṃniveśane

nagaraṃ madhunā juṣṭaṃ tathā janapadāñ śubhān

18

yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye

na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati

19

sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam

rājyaṃ praśādhi dharmeṇa vākyaṃ me yady avekṣase

20

uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama

bālena pūrvajasyājñā kartavyā nātra saṃśaya

21

abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam

vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam

1

तथॊक्ते तान ऋषीन रामः परत्युवाच कृताञ्जलिः

किमाहारः किमाचारॊ लवणः कव च वर्तते

2

राघवस्य वचः शरुत्वा ऋषयः सर्व एव ते

ततॊ निवेदयाम आसुर लवणॊ ववृधे यथा

3

आहारः सर्वसत्त्वानि विशेषेण च तापसाः

आचारॊ रौद्रता नित्यं वासॊ मधुवने सदा

4

हत्वा दशसहस्राणि सिंहव्याघ्रमृगद्विपान

मानुषांश चैव कुरुते नित्यम आहारम आह्निकम

5

ततॊ ऽपराणि सत्त्वानि खादते स महाबलः

संहारे समनुप्राप्ते वयादितास्य इवान्तकः

6

तच छरुत्वा राघवॊ वाक्यम उवाच स महामुनीन

घातयिष्यामि तद रक्षॊ वयपगच्छतु वॊ भयम

7

तथा तेषां परतिज्ञाय मुनीनाम उग्रतेजसाम

स भरातॄन सहितान सर्वान उवाच रघुनन्दनः

8

कॊ हन्ता लवणं वीराः कस्यांशः स विधीयताम

भरतस्य महाबाहॊः शत्रुघ्नस्याथवा पुनः

9

राघवेणैवम उक्तस तु भरतॊ वाक्यम अब्रवीत

अहम एनं बधिष्यामि ममांशः स विधीयताम

10

भरतस्य वचः शरुत्वा शौर्यवीर्यसमन्वितम

लक्ष्मणावरजस तस्थौ हित्वा सौवर्णम आसनम

11

शत्रुघ्नस तव अब्रवीद वाक्यं परणिपत्य नराधिपम

कृतकर्मा महाबाहुर मध्यमॊ रघुनन्दनः

12

आर्येण हि पुरा शून्या अयॊध्या रक्षिता पुरी

संतापं हृदये कृत्वा आर्यस्यागमनं परति

13

दुःखानि च बहूनीह अनुभूतानि पार्थिव

शयानॊ दुःखशय्यासु नन्दिग्रामे महात्मना

14

फलमूलाशनॊ भूत्वा जटाचीरधरस तथा

अनुभूयेदृशं दुःखम एष राघवनन्दनः

परेष्ये मयि सथिते राजन न भूयः कलेशम आप्नुयात

15

तथा बरुवति शत्रुघ्ने राघवः पुनर अब्रवीत

एवं भवतु काकुत्स्थ करियतां मम शासनम

16

राज्ये तवाम अभिषेक्ष्यामि मघॊस तु नगरे शुभे

निवेशय महाबाहॊ भरतं यद्य अवेक्षसे

17

शूरस तवं कृतविद्यश च समर्थः संनिवेशने

नगरं मधुना जुष्टं तथा जनपदाञ शुभान

18

यॊ हि वंशं समुत्पाट्य पार्थिवस्य पुनः कषये

न विधत्ते नृपं तत्र नरकं स निगच्छति

19

स तवं हत्वा मधुसुतं लवणं पापनिश्चयम

राज्यं परशाधि धर्मेण वाक्यं मे यद्य अवेक्षसे

20

उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम

बालेन पूर्वजस्याज्ञा कर्तव्या नात्र संशयः

21

अभिषेकं च काकुत्स्थ परतीच्छस्व मयॊद्यतम

वसिष्ठप्रमुखैर विप्रैर विधिमन्त्रपुरस्कृत
accessory autoanything automarketsol com au part part part perfo| the brahmana
Home > Library > New > John Dargavel Smith > The Ramayana In Sanskrit > Book 7. Chapter 54