Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 1

Rig Veda Book 1. Hymn 1

Rig Veda Book 1 Hymn 1

अग्निमीळे पुरोहितं यज्ञस्य देवं रत्वीजम

होतारं रत्नधातमम

अग्निः पूर्वेभिर्र्षिभिरीड्यो नूतनैरुत

स देवानेह वक्षति

अग्निना रयिमश्नवत पोषमेव दिवे-दिवे

यशसं वीरवत्तमम

अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि

स इद्देवेषु गछति

अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः

देवो देवेभिरा गमत

यदङग दाशुषे तवमग्ने भद्रं करिष्यसि

तवेत तत सत्यमङगिरः

उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम

नमो भरन्त एमसि

राजन्तमध्वराणां गोपां रतस्य दीदिविम

वर्धमानंस्वे दमे

स नः पितेव सूनवे.अग्ने सूपायनो भव

सचस्वा नः सवस्तये


aghnimīḷe purohitaṃ yajñasya devaṃ ṛtvījam

hotāraṃ ratnadhātamam

aghniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta

sa devāneha vakṣati

aghninā rayimaśnavat poṣameva dive-dive

yaśasaṃ vīravattamam

aghne yaṃ yajñamadhvaraṃ viśvataḥ paribhūrasi

sa iddeveṣu ghachati

aghnirhotā kavikratuḥ satyaścitraśravastamaḥ

devo devebhirā ghamat

yadaṅgha dāśuṣe tvamaghne bhadraṃ kariṣyasi

tavet tat satyamaṅghira


upa tvāghne dive-dive doṣāvastardhiyā vayam

namo bharanta emasi

rājantamadhvarāṇāṃ ghopāṃ ṛtasya dīdivim

vardhamānaṃsve dame

sa naḥ piteva sūnave.aghne sūpāyano bhava

sacasvā naḥ svastaye
anskrit mahabharata| anskrit mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 1