Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 111

Rig Veda Book 1. Hymn 111

Rig Veda Book 1 Hymn 111

तक्षन रथं सुव्र्तं विदम्नापसस्तक्षन हरी इन्द्रवाहा वर्षण्वसू

तक्षन पित्र्भ्यां रभवो युवद वयस्तक्षन्वत्साय मातरं सचाभुवम

आ नो यज्ञाय तक्षत रभुमद वयः करत्वे दक्षाय सुप्रजावतीमिषम

यथा कषयाम सर्ववीरया विशा तन नःशर्धाय धासथा सविन्द्रियम

आ तक्षत सातिमस्मभ्यं रभवः सातिं रथाय सातिमर्वते नरः

सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पर्तनासु सक्षणिम

रभुक्षणमिन्द्रमा हुव ऊतय रभून वाजान मरुतः सोमपीतये

उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे

रभुर्भराय सं शिशातु सातिं समर्यजिद वाजो अस्मानविष्टु

तन नो...


takṣan rathaṃ suvṛtaṃ vidamnāpasastakṣan harī indravāhā vṛṣaṇvasū

takṣan pitṛbhyāṃ ṛbhavo yuvad vayastakṣanvatsāya mātaraṃ sacābhuvam

ā
no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīmiṣam

yathā kṣayāma sarvavīrayā viśā tan naḥśardhāya dhāsathā svindriyam

ā
takṣata sātimasmabhyaṃ ṛbhavaḥ sātiṃ rathāya sātimarvate naraḥ

sātiṃ no jaitrīṃ saṃ maheta viśvahā jāmimajāmiṃ pṛtanāsu sakṣaṇim

bhukṣaṇamindramā huva ūtaya ṛbhūn vājān marutaḥ somapītaye

ubhā mitrāvaruṇā nūnamaśvinā te no hinvantu sātaye dhiye jiṣe

bhurbharāya saṃ śiśātu sātiṃ samaryajid vājo asmānaviṣṭu

tan no...
pg feast of lantern| the book of ode
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 111