Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 114

Rig Veda Book 1. Hymn 114

Rig Veda Book 1 Hymn 114

इमा रुद्राय तवसे कपर्दिने कषयद्वीराय पर भरामहे मतीः

यथा शमसद दविपदे चतुष्पदे विश्वं पुष्टंग्रामे अस्मिन्ननातुरम

मर्ळा नो रुद्रोत नो मयस कर्धि कषयद्वीराय नमसा विधेमते

यच्छं च योश्च मनुरायेजे पिता तदश्याम तवरुद्र परणीतिषु

अश्याम ते सुमतिं देवयज्यया कषयद्वीरस्य तव रुद्र मीढ्वः

सुम्नायन्निद विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः

तवेषं वयं रुद्रं यज्ञसाधं वङकुं कविमवसे निह्वयामहे

आरे अस्मद दैव्यं हेळो अस्यतु सुमतिमिद वयमस्या वर्णीमहे

दिवो वराहमरुषं कपर्दिनं तवेषं रूपं नमसा निह्वयामहे

हस्ते बिभ्रद भेषजा वार्याणि शर्म वर्म छर्दिरस्मभ्यं यंसत

इदं पित्रे मरुतामुच्यते वचः सवादोः सवादीयो रुद्राय वर्धनम

रास्वा च नो अम्र्त मर्तभोजनं तमने तोकाय तनयाय मर्ळ

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मान उक्षितम

मा नो वधीः पितरं मोत मातरं मा नः परियास्तन्वो रुद्र रीरिषः

मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषुरीरिषः

वीरान मा नो रुद्र भामितो वधीर्हविष्मन्तःसदमित तवा हवामहे

उप ते सतोमान पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे

भद्रा हि ते सुमतिर्म्र्ळयत्तमाथा वयमव इत्ते वर्णीमहे

आरे ते गोघ्नमुत पूरुषघ्नं कषयद्वीर सुम्नमस्मे तेस्तु

मर्ळा च नो अधि च बरूहि देवाधा च नः शर्म यछद्विबर्हाः

अवोचाम नमो अस्मा अवस्यवः शर्णोतु नो हवं रुद्रो मरुत्वान

तन नो...


imā rudrāya tavase kapardine kṣayadvīrāya pra bharāmahe matīḥ


yathā śamasad dvipade catuṣpade viśvaṃ puṣṭaṃghrāme asminnanāturam

mṛḷā no rudrota no mayas kṛdhi kṣayadvīrāya namasā vidhemate

yacchaṃ ca yośca manurāyeje pitā tadaśyāma tavarudra praṇītiṣu

aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ

sumnāyannid viśo asmākamā carāriṣṭavīrā juhavāma te havi


tveṣaṃ vayaṃ rudraṃ yajñasādhaṃ vaṅkuṃ kavimavase nihvayāmahe

āre asmad daivyaṃ heḷo asyatu sumatimid vayamasyā vṛṇīmahe

divo varāhamaruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā nihvayāmahe

haste bibhrad bheṣajā vāryāṇi śarma varma chardirasmabhyaṃ yaṃsat

idaṃ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam

rāsvā ca no amṛta martabhojanaṃ tmane tokāya tanayāya mṛḷa

mā no mahāntamuta mā no arbhakaṃ mā na ukṣantamuta māna ukṣitam

mā no vadhīḥ pitaraṃ mota mātaraṃ mā naḥ priyāstanvo rudra rīriṣa


mā nastoke tanaye mā na āyau mā no ghoṣu mā no aśveṣurīriṣaḥ

vīrān mā no rudra bhāmito vadhīrhaviṣmantaḥsadamit tvā havāmahe

upa te stomān paśupā ivākaraṃ rāsvā pitarmarutāṃ sumnamasme

bhadrā hi te sumatirmṛḷayattamāthā vayamava itte vṛṇīmahe

āre te ghoghnamuta pūruṣaghnaṃ kṣayadvīra sumnamasme teastu

mṛḷā ca no adhi ca brūhi devādhā ca naḥ śarma yachadvibarhāḥ


avocāma namo asmā avasyavaḥ śṛotu no havaṃ rudro marutvān

tan no...
intuitive perspective linear perspective| intuitive perspective linear perspective
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 114