Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 115

Rig Veda Book 1. Hymn 115

Rig Veda Book 1 Hymn 115

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः

आप्रा दयावाप्र्थिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च

सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात

यत्रा नरो देवयन्तो युगानि वितन्वते परति भद्राय भद्रम

भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः

नमस्यन्तो दिव आ पर्ष्ठमस्थुः परि दयावाप्र्थिवी यन्ति सद्यः

तत सूर्यस्य देवत्वं तन महित्वं मध्या कर्तोर्विततं सं जभार

यदेदयुक्त हरितः सधस्थादाद रात्री वासस्तनुते सिमस्मै

तन मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कर्णुते दयोरुपस्थे

अनन्तमन्यद रुशदस्य पाजः कर्ष्णमन्यद धरितः सं भरन्ति

अद्या देवा उदिता सूर्यस्य निरंहसः पिप्र्ता नरवद्यात

तन नो...


citraṃ devānāmudaghādanīkaṃ cakṣurmitrasya varuṇasyāghne

prā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jaghatastasthuṣaśca

sūryo devīmuṣasaṃ rocamānāṃ maryo na yoṣāmabhyeti paścāt

yatrā naro devayanto yughāni vitanvate prati bhadrāya bhadram

bhadrā aśvā haritaḥ sūryasya citrā etaghvā anumādyāsaḥ

namasyanto diva ā pṛṣṭhamasthuḥ pari dyāvāpṛthivī yanti sadya


tat sūryasya devatvaṃ tan mahitvaṃ madhyā kartorvitataṃ saṃ jabhāra

yadedayukta haritaḥ sadhasthādād rātrī vāsastanute simasmai

tan mitrasya varuṇasyābhicakṣe sūryo rūpaṃ kṛṇute dyorupasthe

anantamanyad ruśadasya pājaḥ kṛṣṇamanyad dharitaḥ saṃ bharanti

adyā devā uditā sūryasya niraṃhasaḥ pipṛtā naravadyāt

tan no...
pistis sophia book 3| pistis sophia book 3
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 115