Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 116

Rig Veda Book 1. Hymn 116

Rig Veda Book 1 Hymn 116

नासत्याभ्यां बर्हिरिव पर वर्ञ्जे सतोमानियर्म्यभ्रियेव वातः

यावर्भगाय विमदाय जायां सेनाजुवा नयूहतूरथेन

वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना

तद रासभो नासत्या सहस्रमाजा यमस्य परधने जिगाय

तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन मम्र्वानवाहाः

तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः

तिस्रः कषपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतंगैः

समुद्रस्य धन्वन्नार्द्रस्य पारे तरिभी रथैः शतपद्भिः षळश्वैः

अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे

यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम

यमश्विना ददथुः शवेतमश्वमघाश्वाय शश्वदित्स्वस्ति

तद वां दात्रं महि कीर्तेन्यं भूत पैद्वो वाजीसदमिद धव्यो अर्यः

युवं नरा सतुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम

कारोतराच्छफादश्वस्य वर्ष्णः शतं कुम्भानसिञ्चतं सुरायाः

हिमेनाग्निं घरंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम

रबीसे अत्रिमश्विनावनीतमुन निन्यथुः सर्वगणं सवस्ति

परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम

कषरन्नापो न पायनाय राये सहस्राय तर्ष्यते गोतमस्य

जुजुरुषो नासत्योत वव्रिं परामुञ्चतं दरापिमिव चयवानात

परातिरतं जहितस्यायुर्दस्रादित पतिमक्र्णुतं कनीनाम

तद वां नरा शंस्यं राध्यं चाभिष्टिमन नासत्या वरूथम

यद विद्वांसा निधिमिवापगूळ्हमुद दर्शतादूपथुर्वन्दनाय

तद वां नरा सनये दंस उग्रमाविष कर्णोमि तन्यतुर्नव्र्ष्टिम

दध्यं ह यन मध्वाथर्वणो वामश्वस्य शीर्ष्णा पर यदीमुवाच

अजोहवीन नासत्या करा वां महे यामन पुरुभुजा पुरन्धिः

शरुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम

आस्नो वर्कस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम

उतो कविं पुरुभुजा युवं ह कर्पमाणमक्र्णुतं विचक्षे

चरित्रं हि वेरिवाछेदि पर्णमाजा खेलस्य परितक्म्यायाम

सद्यो जङघामायसीं विश्पलायै धने हिते सर्तवेप्रत्यधत्तम

शतं मेषान वर्क्ये चक्षदानं रज्राश्वं तं पितान्धंचकार

तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन

आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वताजयन्ती

विश्वे देवा अन्वमन्यत हर्द्भिः समु शरिया नासत्या सचेथे

यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता

रेवदुवाह सचनो रथो वां वर्षभश्च शिंशुमारश्च युक्ता

रयिं सुक्षत्रं सवपत्यमायुः सुवीर्यं नासत्या वहन्ता

आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम

परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः

विभिन्दुना नासत्या रथेन वि पर्वतानजरयू अयातम

एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा

निरहतं दुछुना इन्द्रवन्ता पर्थुश्रवसो वर्षणावरातीः

शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः

शयवे चिन नासत्या शचीभिर्जसुरये सतर्यं पिप्यथुर्गाम

अवस्यते सतुवते कर्ष्णियाय रजूयते नासत्या शचीभिः

पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय

दश रात्रीरशिवेना नव दयूनवनद्धं शनथितमप्स्वन्तः

विप्रुतं रेभमुदनि परव्र्क्तमुन निन्यथुः सोममिव सरुवेण

पर वां दंसांस्यश्विनाववोचमस्य पतिः सयां सुगवः सुवीरः

उत पश्यन्नश्नुवन दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम


nāsatyābhyāṃ barhiriva pra vṛñje stomāniyarmyabhriyeva vātaḥ

yāvarbhaghāya vimadāya jāyāṃ senājuvā nyūhatūrathena

vīḷupatmabhirāśuhemabhirvā devānāṃ vā jūtibhiḥ śāśadānā

tad rāsabho nāsatyā sahasramājā yamasya pradhane jighāya

tughro ha bhujyumaśvinodameghe rayiṃ na kaścin mamṛvānavāhāḥ


tamūhathurnaubhirātmanvatībhirantarikṣaprudbhirapodakābhi


tisraḥ kṣapastrirahātivrajadbhirnāsatyā bhujyumūhathuḥ pataṃghaiḥ

samudrasya dhanvannārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvai


anārambhaṇe tadavīrayethāmanāsthāne aghrabhaṇe samudre

yadaśvinā ūhathurbhujyumastaṃ śatāritrāṃ nāvamātasthivāṃsam

yamaśvinā dadathuḥ śvetamaśvamaghāśvāya śaśvaditsvasti

tad vāṃ dātraṃ mahi kīrtenyaṃ bhūt paidvo vājīsadamid dhavyo arya


yuvaṃ narā stuvate pajriyāya kakṣīvate aradataṃ purandhim

kārotarācchaphādaśvasya vṛṣṇaḥ śataṃ kumbhānasiñcataṃ surāyāḥ


himenāghniṃ ghraṃsamavārayethāṃ pitumatīmūrjamasmā adhattam

ṛbīse atrimaśvināvanītamun ninyathuḥ sarvaghaṇaṃ svasti

parāvataṃ nāsatyānudethāmuccābudhnaṃ cakrathurjihmabāram

kṣarannāpo na pāyanāya rāye sahasrāya tṛṣyate ghotamasya

jujuruṣo nāsatyota vavriṃ prāmuñcataṃ drāpimiva cyavānāt

prātirataṃ jahitasyāyurdasrādit patimakṛṇutaṃ kanīnām

tad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham

yad vidvāṃsā nidhimivāpaghūḷhamud darśatādūpathurvandanāya

tad vāṃ narā sanaye daṃsa ughramāviṣ kṛṇomi tanyaturnavṛṣṭim

dadhyaṃ ha yan madhvātharvaṇo vāmaśvasya śīrṣṇā pra yadīmuvāca

ajohavīn nāsatyā karā vāṃ mahe yāman purubhujā purandhi

rutaṃ tacchāsuriva vadhrimatyā hiraṇyahastamaśvināvadattam

āsno vṛkasya vartikāmabhīke yuvaṃ narā nāsatyāmumuktam

uto kaviṃ purubhujā yuvaṃ ha kṛpamāṇamakṛṇutaṃ vicakṣe

caritraṃ hi verivāchedi parṇamājā khelasya paritakmyāyām

sadyo jaṅghāmāyasīṃ viśpalāyai dhane hite sartavepratyadhattam

śataṃ meṣān vṛkye cakṣadānaṃ ṛjrāśvaṃ taṃ pitāndhaṃcakāra

tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāvanarvan

ā
vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhadarvatājayantī

viśve devā anvamanyata hṛdbhiḥ samu śriyā nāsatyā sacethe

yadayātaṃ divodāsāya vartirbharadvājāyāśvinā hayantā

revaduvāha sacano ratho vāṃ vṛṣabhaśca śiṃśumāraśca yuktā

rayiṃ sukṣatraṃ svapatyamāyuḥ suvīryaṃ nāsatyā vahantā

ā
jahnāvīṃ samanasopa vājaistrirahno bhāghaṃ dadhatīmayātam

pariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sughebhirnaktamūhathū rajobhiḥ

vibhindunā nāsatyā rathena vi parvatānajarayū ayātam

ekasyā vastorāvataṃ raṇāya vaśamaśvinā sanaye sahasrā

nirahataṃ duchunā indravantā pṛthuśravaso vṛṣaṇāvarātīḥ

arasya cidārcatkasyāvatādā nīcāduccā cakrathuḥ pātave vāḥ

ayave cin nāsatyā śacībhirjasuraye staryaṃ pipyathurghām

avasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ

paśuṃ na naṣṭamiva darśanāya viṣṇāpvaṃ dadathurviśvakāya

daśa rātrīraśivenā nava dyūnavanaddhaṃ śnathitamapsvantaḥ

viprutaṃ rebhamudani pravṛktamun ninyathuḥ somamiva sruveṇa

pra vāṃ daṃsāṃsyaśvināvavocamasya patiḥ syāṃ sughavaḥ suvīraḥ

uta paśyannaśnuvan dīrghamāyurastamivejjarimāṇaṃ jaghamyām
annuity cash discounted estate flow note note note real| other words for words of wisdom
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 116