Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 117

Rig Veda Book 1. Hymn 117

Rig Veda Book 1 Hymn 117

मध्वः सोमस्याश्विना मदाय परत्नो होता विवासते वाम

बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः

यो वामश्विना मनसो जवीयान रथः सवश्वो विश आजिगाति

येन गछथः सुक्र्तो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम

रषिं नरावंहसः पाञ्चजन्यं रबीसादत्रिं मुञ्चथो गणेन

मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वर्षणा चोदयन्ता

अश्वं न गूळ्हमश्विना दुरेवैर्र्षिं नरा वर्षणा रेभमप्सु

सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कर्तानि

सुषुप्वांसं न निर्र्तेरुपस्थे सूर्यं न दस्रा तमसि कषियन्तम

शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय

तद वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन

शफादश्वस्य वाजिनो जनाय शतं कुम्भानसिञ्चतं मधूनाम

युवं नरा सतुवते कर्ष्णियाय विष्णाप्वं ददथुर्विश्वकाय

घोषायै चित पित्र्षदे दुरोने पतिं जूर्यन्त्या अश्विनावदत्तम

युवं शयावाय रुशतीमदत्तं महः कषोणस्याश्विना कण्वाय

परवाच्यं तद वर्षणा कर्तं वां यन नार्षदायश्रवो अध्यधत्तम

पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम

सहस्रसां वाजिनमप्रतीतमहिहनं शरवस्यं तरुत्रम

एतानि वां शरवस्या सुदानू बरह्माङगूषं सदनं रोदस्योः

यद वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम

सूनोर्मानेनाश्विना गर्णाना वाजं विप्राय भुरणा रदन्ता

अगस्त्ये बरह्मणा वाव्र्धाना सं विश्पलां नासत्यारिणीतम

कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वर्षणा शयुत्रा

हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन

युवं चयवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः

युवो रथं दुहिता सूर्यस्य सह शरिया नासत्याव्र्णीत

युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना

युवं भुज्युमर्णसो निः समुद्राद विभिरूहथुर्र्ज्रेभिरश्वैः

अजोहवीदश्विना तौग्र्यो वां परोळ्हः समुद्रमव्यथिर्जगन्वान

निष टमूहथुः सुयुजा रथेन मनोजवसा वर्षणास्वस्ति

अजोहवीदश्विना वर्तिका वामास्नो यत सीममुञ्चतं वर्कस्य

वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण

शतं मेषान वर्क्ये मामहानं तमः परणीतमशिवेन पित्रा

आक्षी रज्राश्वे अश्विनावधत्तं जयोतिरन्धाय चक्रथुर्विचक्षे

शुनमन्धाय भरमह्वयत सा वर्कीरश्विना वर्षणा नरेति

जारः कनीन इव चक्षदान रज्राश्वः शतमेकंच मेषान

मही वामूतिरश्विना मयोभूरुत सरामं धिष्ण्या संरिणीथः

अथा युवामिदह्वयत पुरन्धिरागछतं सीं वर्षणाववोभिः

अधेनुं दस्रा सतर्यं विषक्टामपिन्वतं शयवे अश्विनागाम

युवं शचीभिर्विमदाय जायां नयूहथुः पुरुमित्रस्य योषाम

यवं वर्केणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा

अभि दस्युं बकुरेणा धमन्तोरु जयोतिश्चक्रथुरार्याय

आथर्वणायाश्विना दधीचे.अश्व्यं शिरः परत्यैरयतम

स वां मधु पर वोचद रतायन तवाष्ट्रं यद दस्रावपिकक्ष्यं वाम

सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना परावतं मे

अस्मे रयिं नासत्या बर्हन्तमपत्यसाचं शरुत्यं रराथाम

हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम

तरिधा ह शयावमश्विना विकस्तमुज्जीवस ऐरयतंसुदानू

एतानि वामश्विना वीर्याणि पर पूर्व्याण्यायवो.अवोचन

बरह्मक्र्ण्वन्तो वर्षणा युवभ्यां सुवीरासो विदथमा वदेम


madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām

barhiṣmatī rātirviśritā ghīriṣā yātaṃ nāsatyopa vājai


yo vāmaśvinā manaso javīyān rathaḥ svaśvo viśa ājighāti

yena ghachathaḥ sukṛto duroṇaṃ tena narā vartirasmabhyaṃ yātam

iṃ narāvaṃhasaḥ pāñcajanyaṃ ṛbīsādatriṃ muñcatho ghaṇena

minantā dasyoraśivasya māyā anupūrvaṃ vṛṣaṇā codayantā

aśvaṃ na ghūḷhamaśvinā durevairṛṣiṃ narā vṛṣaṇā rebhamapsu

saṃ taṃ riṇītho viprutaṃ daṃsobhirna vāṃ jūryanti pūrvyā kṛtāni

suṣupvāṃsaṃ na nirṛterupasthe sūryaṃ na dasrā tamasi kṣiyantam

śubhe rukmaṃ na darśataṃ nikhātamudūpathuraśvinā vandanāya

tad vāṃ narā śaṃsyaṃ pajriyeṇa kakṣīvatā nāsatyā parijman

śaphādaśvasya vājino janāya śataṃ kumbhānasiñcataṃ madhūnām

yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathurviśvakāya

ghoṣāyai cit pitṛṣade durone patiṃ jūryantyā aśvināvadattam

yuvaṃ śyāvāya ruśatīmadattaṃ mahaḥ kṣoṇasyāśvinā kaṇvāya

pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāyaśravo adhyadhattam

purū varpāṃsyaśvinā dadhānā ni pedava ūhathurāśumaśvam

sahasrasāṃ vājinamapratītamahihanaṃ śravasyaṃ tarutram

etāni vāṃ śravasyā sudānū brahmāṅghūṣaṃ sadanaṃ rodasyoḥ

yad vāṃ pajrāso aśvinā havante yātamiṣā ca viduṣe ca vājam

sūnormānenāśvinā ghṛṇānā vājaṃ viprāya bhuraṇā radantā

aghastye brahmaṇā vāvṛdhānā saṃ viśpalāṃ nāsatyāriṇītam

kuha yāntā suṣṭutiṃ kāvyasya divo napātā vṛṣaṇā śayutrā

hiraṇyasyeva kalaśaṃ nikhātamudūpathurdaśame aśvināhan

yuvaṃ cyavānamaśvinā jarantaṃ punaryuvānaṃ cakrathuḥ śacībhiḥ

yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta

yuvaṃ tughrāya pūrvyebhirevaiḥ punarmanyāvabhavataṃ yuvānā

yuvaṃ bhujyumarṇaso niḥ samudrād vibhirūhathurṛjrebhiraśvai


ajohavīdaśvinā taughryo vāṃ proḷhaḥ samudramavyathirjaghanvān

niṣ ṭamūhathuḥ suyujā rathena manojavasā vṛṣaṇāsvasti

ajohavīdaśvinā vartikā vāmāsno yat sīmamuñcataṃ vṛkasya

vi jayuṣā yayathuḥ sānvadrerjātaṃ viṣvāco ahataṃ viṣeṇa

śataṃ meṣān vṛkye māmahānaṃ tamaḥ praṇītamaśivena pitrā

kṣī ṛjrāśve aśvināvadhattaṃ jyotirandhāya cakrathurvicakṣe

śunamandhāya bharamahvayat sā vṛkīraśvinā vṛṣaṇā nareti

jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatamekaṃca meṣān

mahī vāmūtiraśvinā mayobhūruta srāmaṃ dhiṣṇyā saṃriṇīthaḥ

athā yuvāmidahvayat purandhirāghachataṃ sīṃ vṛṣaṇāvavobhi


adhenuṃ dasrā staryaṃ viṣakṭāmapinvataṃ śayave aśvināghām

yuvaṃ śacībhirvimadāya jāyāṃ nyūhathuḥ purumitrasya yoṣām

yavaṃ vṛkeṇāśvinā vapanteṣaṃ duhantā manuṣāya dasrā

abhi dasyuṃ bakureṇā dhamantoru jyotiścakrathurāryāya

ātharvaṇāyāśvinā dadhīce.aśvyaṃ śiraḥ pratyairayatam

sa vāṃ madhu pra vocad ṛtāyan tvāṣṭraṃ yad dasrāvapikakṣyaṃ vām

sadā kavī sumatimā cake vāṃ viśvā dhiyo aśvinā prāvataṃ me

asme rayiṃ nāsatyā bṛhantamapatyasācaṃ śrutyaṃ rarāthām

hiraṇyahastamaśvinā rarāṇā putraṃ narā vadhrimatyā adattam

tridhā ha śyāvamaśvinā vikastamujjīvasa airayataṃsudānū

etāni vāmaśvinā vīryāṇi pra pūrvyāṇyāyavo.avocan

brahmakṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidathamā vadema
anusasana parva| anusasana parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 117