Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 123

Rig Veda Book 1. Hymn 123

Rig Veda Book 1 Hymn 123

पर्थू रथो दक्षिणाया अयोज्यैनं देवासो अम्र्तासो अस्थुः

कर्ष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषायक्षयाय

पूर्वा विश्वस्माद भुवनादबोधि जयन्ती वाजं बर्हती सनुत्री

उच्चा वयख्यद युवतिः पुनर्भूरोषा अगन परथमा पूर्वहूतौ

यदद्य भागं विभजासि नर्भ्य उषो देवि मर्त्यत्रा सुजाते

देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय

गर्हं-गर्हमहना यात्यछा दिवे-दिवे अधि नामा दधाना

सिषासन्ती दयोतना शश्वदागादग्रम-अग्रमिद भजतेवसूनाम

भगस्य सवसा वरुणस्य जामिरुषः सून्र्ते परथमा जरस्व

पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन

उदीरतां सून्र्ता उत पुरन्धीरुदग्नयः शुशुचानासोस्थुः

सपार्हा वसूनि तमसापगूळ्हाविष कर्ण्वन्त्युषसो विभातीः

अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते

परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन

सद्र्शीरद्य सद्र्शीरिदु शवो दीर्घं सचन्ते वरुणस्यधाम

अनवद्यास्त्रिंशतं योजनान्येकैका करतुं परियन्ति सद्यः

जानत्यह्नः परथमस्य नाम शुक्रा कर्ष्णादजनिष्ट शवितीची

रतस्य योषा न मिनाति धामाहर अहर्निष्क्र्तमाचरन्ती

कन्येव तन्वा शाशदानानेषि देवि देवमियक्षमाणम

संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कर्णुषे विभाती

सुसंकाशा मात्र्म्र्ष्टेव योषाविस्तन्वं कर्णुषे दर्शे कम

भद्रा तवमुषो वितरं वयुछ न तत ते अन्या उषसोनशन्त

अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य

परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमानाुषासः

रतस्य रश्मिमनुयछमाना भद्रम-भद्रं करतुमस्मासु धेहि

उषो नो अद्य सुहवा वयुछास्मासु रायो मघवत्सु च सयुः


pṛthū ratho dakṣiṇāyā ayojyainaṃ devāso amṛtāso asthuḥ

kṛṣṇdudasthādaryā vihāyāścikitsantī mānuṣāyakṣayāya

pūrvā viśvasmād bhuvanādabodhi jayantī vājaṃ bṛhatī sanutrī

uccā vyakhyad yuvatiḥ punarbhūroṣā aghan prathamā pūrvahūtau

yadadya bhāghaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte

devo no atra savitā damūnā anāghaso vocati sūryāya

ghṛhaṃ-ghṛhamahanā yātyachā dive-dive adhi nāmā dadhānā

siṣāsantī dyotanā śaśvadāghādaghram-aghramid bhajatevasūnām

bhaghasya svasā varuṇasya jāmiruṣaḥ sūnṛte prathamā jarasva

paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena

udīratāṃ sūnṛtā ut purandhīrudaghnayaḥ śuśucānāsoasthuḥ

spārhā vasūni tamasāpaghūḷhāviṣ kṛṇvantyuṣaso vibhātīḥ


apānyadetyabhyanyadeti viṣurūpe ahanī saṃ carete

parikṣitostamo anyā ghuhākaradyauduṣāḥ ośucatā rathena

sadṛśīradya sadṛśīridu śvo dīrghaṃ sacante varuṇasyadhāma

anavadyāstriṃśataṃ yojanānyekaikā kratuṃ pariyanti sadya


jānatyahnaḥ prathamasya nāma śukrā kṛṣṇdajaniṣṭa śvitīcī

tasya yoṣā na mināti dhāmāhar aharniṣkṛtamācarantī

kanyeva tanvā śāśadānāneṣi devi devamiyakṣamāṇam

saṃsmayamānā yuvatiḥ purastādāvirvakṣāṃsi kṛṇuṣe vibhātī

susaṃkāśā mātṛmṛṣṭeva yoṣāvistanvaṃ kṛṇuṣe dṛśe kam

bhadrā tvamuṣo vitaraṃ vyucha na tat te anyā uṣasonaśanta

aśvāvatīrghomatīrviśvavārā yatamānā raśmibhiḥ sūryasya

parā ca yanti punarā ca yanti bhadrā nāma vahamānāuṣāsa

tasya raśmimanuyachamānā bhadram-bhadraṃ kratumasmāsu dhehi

uṣo no adya suhavā vyuchāsmāsu rāyo maghavatsu ca syuḥ
zend avesta| zend avesta
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 123