Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 124

Rig Veda Book 1. Hymn 124

Rig Veda Book 1 Hymn 124

उषा उछन्ती समिधाने अग्ना उद्यन सूर्य उर्विया जयोतिरश्रेत

देवो नो अत्र सविता नवर्थं परासावीद दविपत पर चतुष्पदित्यै

अमिनती दैव्यानि वरतानि परमिनती मनुष्या युगानि

ईयुषीणामुपमा शश्वतीनामायतीनां परथमोषा वयद्यौत

एषा दिवो दुहिता परत्यदर्शि जयोतिर्वसाना समना पुरस्तात

रतस्य पन्थामन्वेति साधु परजानतीव न दिशो मिनाति

उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरक्र्त परियाणि

अद्मसन न ससतो बोधयन्ती शश्वत्तमागात पुनरेयुषीणाम

पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यक्र्त पर केतुम

वयु परथते वितरं वरीय ओभा पर्णन्ती पित्रोरुपस्था

एवेदेषा पुरुतमा दर्शे कं नाजामिं न परि वर्णक्ति जामिम

अरेपसा तन्वा शाशदाना नार्भादीषते न महोविभाती

अभ्रातेव पुंस एति परतीची गर्तारुगिव सनये धनानाम

जायेय पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः

सवसा सवस्रे जयायस्यै योनिमारैगपैत्यस्याः परतिचक्ष्येव

वयुछन्ती रश्मिभिः सूर्यस्याञ्ज्यङकते समनगा इवव्राः

आसां पूर्वासामहसु सवसॄणामपरा पूर्वामभ्येति पश्चात

ताः परत्नवन नव्यसीर्नूनमस्मे रेवदुछन्तु सुदिना उषासः

पर बोधयोषः पर्णतो मघोन्यबुध्यमानाः पणयः ससन्तु

रेवदुछ मघवद्भ्यो मघोनि रेवत सतोत्रे सून्र्ते जारयन्ती

अवेयमश्वैद युवतिः पुरस्ताद युङकते गवामरुणानामनीकम

वि नूनमुछादसति पर केतुर्ग्र्हं-गर्हमुप तिष्ठाते अग्निः

उत ते वयश्चिद वसतेरपप्तन नरश्च ये पितुभाजो वयुष्टौ

अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय

अस्तोढ्वं सतोम्या बरह्मणा मे.अवीव्र्धध्वमुशतीरुषासः

युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं चवाजम


uṣā uchantī samidhāne aghnā udyan sūrya urviyā jyotiraśret

devo no atra savitā nvarthaṃ prāsāvīd dvipat pra catuṣpadityai

aminatī daivyāni vratāni praminatī manuṣyā yughāni

īyuṣīṇāmupamā śaśvatīnāmāyatīnāṃ prathamoṣā vyadyaut

eṣā divo duhitā pratyadarśi jyotirvasānā samanā purastāt

ṛtasya panthāmanveti sādhu prajānatīva na diśo mināti

upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi

admasan na sasato bodhayantī śaśvattamāghāt punareyuṣīṇām

pūrve ardhe rajaso aptyasya ghavāṃ janitryakṛta pra ketum

vyu prathate vitaraṃ varīya obhā pṛṇantī pitrorupasthā

evedeṣā purutamā dṛśe kaṃ nājāmiṃ na pari vṛṇakti jāmim

arepasā tanvā śāśadānā nārbhādīṣate na mahovibhātī

abhrāteva puṃsa eti pratīcī ghartārughiva sanaye dhanānām

jāyeya patya uśatī suvāsā uṣā hasreva ni riṇīte apsa


svasā svasre jyāyasyai yonimāraighapaityasyāḥ praticakṣyeva

vyuchantī raśmibhiḥ sūryasyāñjyaṅkte samanaghā ivavrāḥ

sāṃ pūrvāsāmahasu svasṝṇāmaparā pūrvāmabhyeti paścāt

tāḥ pratnavan navyasīrnūnamasme revaduchantu sudinā uṣāsa


pra bodhayoṣaḥ pṛṇato maghonyabudhyamānāḥ paṇayaḥ sasantu

revaducha maghavadbhyo maghoni revat stotre sūnṛte jārayantī

aveyamaśvaid yuvatiḥ purastād yuṅkte ghavāmaruṇānāmanīkam

vi nūnamuchādasati pra keturghṛhaṃ-ghṛhamupa tiṣṭhāte aghni


ut te vayaścid vasaterapaptan naraśca ye pitubhājo vyuṣṭau

amā sate vahasi bhūri vāmamuṣo devi dāśuṣe martyāya

astoḍhvaṃ stomyā brahmaṇā me.avīvṛdhadhvamuśatīruṣāsaḥ

yuṣmākaṃ devīravasā sanema sahasriṇaṃ ca śatinaṃ cavājam
part of the body or part of a book| part of the body or part of a book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 124