Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 125

Rig Veda Book 1. Hymn 125

Rig Veda Book 1 Hymn 125

पराता रत्नं परातरित्वा दधाति तं चिकित्वान परतिग्र्ह्यानि धत्ते

तेन परजां वर्धयमान आयू रायस पोषेण सचते सुवीरः

सुगुरसत सुहिरण्यः सवश्वो बर्हदस्मै वय इन्द्रो दधाति

यस्त्वायन्तं वसुना परातरित्वो मुक्षीजयेव पदिमुत्सिनाति

आयमद्य सुक्र्तं परातरिछन्निष्टेः पुत्रं वसुमता रथेन

अंशोः सुतं पायय मत्सरस्य कषयद्वीरं वर्धय सून्र्ताभिः

उप कषरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं चधेनवः

पर्णन्तं च पपुरिं च शरवस्यवो घर्तस्य धारा उप यन्ति विश्वतः

नाकस्य पर्ष्ठे अधि तिष्ठति शरितो यः पर्णाति स ह देवेषु गछति

तस्मा आपो घर्तमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा

दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः

दक्षिणावन्तो अम्र्तं भजन्ते दक्षिणावन्तः पर तिरन्त आयुः

मा पर्णन्तो दुरितमेन आरन मा जारिषुः सूरयः सुव्रतासः

अन्यस्तेषां परिधिरस्तु कश्चिदप्र्णन्तमभि सं यन्तु शोकाः


prātā ratnaṃ prātaritvā dadhāti taṃ cikitvān pratighṛhyāni dhatte

tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīra


sughurasat suhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti

yastvāyantaṃ vasunā prātaritvo mukṣījayeva padimutsināti

āyamadya sukṛtaṃ prātarichanniṣṭeḥ putraṃ vasumatā rathena

aṃśoḥ sutaṃ pāyaya matsarasya kṣayadvīraṃ vardhaya sūnṛtābhi


upa kṣaranti sindhavo mayobhuva ījānaṃ ca yakṣyamāṇaṃ cadhenavaḥ

pṛṇantaṃ ca papuriṃ ca śravasyavo ghṛtasya dhārā upa yanti viśvata


nākasya pṛṣṭhe adhi tiṣṭhati śrito yaḥ pṛṇāti sa ha deveṣu ghachati

tasmā āpo ghṛtamarṣanti sindhavastasmā iyaṃ dakṣiṇā pinvate sadā

dakṣiṇāvatāmidimāni citrā dakṣiṇāvatāṃ divi sūryāsaḥ

dakṣiṇāvanto amṛtaṃ bhajante dakṣiṇāvantaḥ pra tiranta āyu


mā pṛṇanto duritamena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ

anyasteṣāṃ paridhirastu kaścidapṛṇantamabhi saṃ yantu śokāḥ
2 esdras chapter 7| 2 esdras chapter 7
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 125