Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 129

Rig Veda Book 1. Hymn 129

Rig Veda Book 1 Hymn 129

यं तवं रथमिन्द्र मेधसातये.अपाका सन्तमिषिर परणयसि परानवद्य नयसि सद्यश्चित तमभिष्टये करो वशश्च वाजिनम

सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम

स शरुधि यः समा पर्तनासु कासु चिद दक्षाय्य इन्द्र भरहूतये नर्भिरसि परतूर्तये नर्भिः यः शूरैः सवः सनिता यो विप्रैर्वाजं तरुता

तमीशानास इरधन्त वाजिनं पर्क्षमत्यं न वाजिनम

दस्मो हि षमा वर्षणं पिन्वसि तवचं कं चिद यावीरररुं शूर मर्त्यं परिव्र्णक्षि मर्त्यम इन्द्रोत तुभ्यं तद्दिवे तद रुद्राय सवयशसे

मित्राय वोचं वरुणाय सप्रथः सुम्र्ळीकाय सप्रथः

अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं परासहं युजं वाजेषु परासहं युजम अस्माकंब्रह्मोत्ये.अवा पर्त्सुषु कासु चित

नहि तवा शत्रु सतरते सत्र्णोषि यंविश्वं शत्रुं सत्र्णोषि यम

नि षू नमातिमतिं कयस्य चित तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः नेषि णो यथा पुरानेनाः शूर मन्यसे

विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अछ

पर तद वोचेयं भव्यायेन्दवे हव्यो न य इषवान मन्म रेजति रक्षोहा मन्म रेजति सवयं सो अस्मदा निदो वधैरजेत दुर्मतिम

अव सरवेदघशंसो.अवतरमव कषुद्रमिव सरवेत

वनेम तद धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम दुर्मन्मानं सुमन्तुभिरेमिषा पर्चीमहि

आ सत्याभिरिन्द्रं दयुम्नहूतिभिर्यजत्रं दयुम्नहूतिभिः

पर-परा वो अस्मे सवयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन दुर्मतीनाम सवयं सा रिषयध्यै या न उपेषे अत्रैः

हतेमसन न वक्षति कषिप्ता जूर्णिर्न वक्षति

तवं न इन्द्र राया परीणसा याहि पथननेहसा पुरो याह्यरक्षसा सचस्व नः पराक आ सचस्वास्तमीक आ

पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः

तवं न इन्द्र राया तरूषसोग्रं चित तवा महिमा सक्षदवसे महे मित्रं नावसे ओजिष्ठ तरातरविता रथं कं चिदमर्त्य

अन्यमस्मद रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः

पाहि न इन्द्र सुष्टुत सरिधो.अवयाता सदमिद दुर्मतीनान्देवः सन दुर्मतीनाम हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः

अधा हि तवा जनिता जीजनद वसो रक्षोहणं तवा जीजनद वसो


yaṃ tvaṃ rathamindra medhasātaye.apākā santamiṣira praṇayasi prānavadya nayasi sadyaścit tamabhiṣṭaye karo vaśaśca vājinam

sāsmākamanavadya tūtujāna vedhasāmimāṃ vācaṃ na vedhasām

sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhirasi pratūrtaye nṛbhiḥ yaḥ śūraiḥ svaḥ sanitā yo viprairvājaṃ tarutā

tamīśānāsa iradhanta vājinaṃ pṛkṣamatyaṃ na vājinam

dasmo hi ṣmā vṛṣaṇaṃ pinvasi tvacaṃ kaṃ cid yāvīrararuṃ śūra martyaṃ parivṛṇakṣi martyam indrota tubhyaṃ taddive tad rudrāya svayaśase

mitrāya vocaṃ varuṇāya saprathaḥ sumṛḷīkāya sapratha


asmākaṃ va indramuśmasīṣṭaye sakhāyaṃ viśvāyuṃ prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam asmākaṃbrahmotye.avā pṛtsuṣu kāsu cit

nahi tvā śatru starate stṛṇoṣi yaṃviśvaṃ śatruṃ stṛṇoṣi yam

ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhiraraṇibhirnotibhirughrābhirughrotibhiḥ neṣi ṇo yathā purānenāḥ śūra manyase

viśvāni pūrorapa parṣi vahnirāsā vahnirno acha

pra tad voceyaṃ bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati svayaṃ so asmadā nido vadhairajeta durmatim

ava sravedaghaśaṃso.avataramava kṣudramiva sravet

vanema tad dhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam durmanmānaṃ sumantubhiremiṣā pṛcīmahi

ā satyābhirindraṃ dyumnahūtibhiryajatraṃ dyumnahūtibhi


pra-prā vo asme svayaśobhirūtī parivargha indro durmatīnāṃ darīman durmatīnām svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ

hatemasan na vakṣati kṣiptā jūrṇirna vakṣati

tvaṃ na indra rāyā parīṇasā yāhi pathananehasā puro yāhyarakṣasā sacasva naḥ parāka ā sacasvāstamīka ā

pāhi no dūrādārādabhiṣṭibhiḥ sadā pāhyabhiṣṭibhi


tvaṃ na indra rāyā tarūṣasoghraṃ cit tvā mahimā sakṣadavase mahe mitraṃ nāvase ojiṣṭha trātaravitā rathaṃ kaṃ cidamartya

anyamasmad ririṣeḥ kaṃ cidadrivo ririkṣantaṃ cidadriva


pāhi na indra suṣṭuta sridho.avayātā sadamid durmatīnāndevaḥ san durmatīnām hantā pāpasya rakṣasastrātā viprasya māvataḥ

adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso
devi bhagavatam| devi bhagavatam
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 129