Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 133

Rig Veda Book 1. Hymn 133

Rig Veda Book 1 Hymn 133

उभे पुनामि रोदसी रतेन दरुहो दहामि सं महीरनिन्द्राः

अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तर्ळ्हा अशेरन

अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम

छिन्धि वटूरिणा पदा महावटूरिणा पदा

अवासां मघवञ जहि शर्धो यातुमतीनाम

वैलस्थानके अर्मके महावैलस्थे अर्मके

यासां तिस्रः पञ्चाशतो.अभिव्लङगैरपावपः

तत सुते मनायति तकत सु ते मनायति

पिशङगभ्र्ष्टिमम्भ्र्णं पिशाचिमिन्द्र सं मर्ण

सर्वंरक्षो नि बर्हय

अवर्मह इन्द्र दाद्र्हि शरुधी नः शुशोच हि दयौः कषान भीषानद्रिवो घर्णान न भीषानद्रिवः शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे

अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः

वनोति हि सुन्वन कषयं परीणसः सुन्वानो हि षमा यजत्यव दविषो देवानामव दविषः सुन्वान इत सिषासति सहस्रा वाज्यव्र्तः

सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम


ubhe punāmi rodasī ṛtena druho dahāmi saṃ mahīranindrāḥ


abhivlaghya yatra hatā amitrā vailasthānaṃ pari tṛḷhā aśeran

abhivlaghyā cidadrivaḥ śīrṣā yātumatīnām

chindhi vaṭūriṇā padā mahāvaṭūriṇā padā

avāsāṃ maghavañ jahi śardho yātumatīnām

vailasthānake armake mahāvailasthe armake

yāsāṃ tisraḥ pañcāśato.abhivlaṅghairapāvapaḥ

tat sute manāyati takat su te manāyati

piśaṅghabhṛṣṭimambhṛṇaṃ piśācimindra saṃ mṛṇa

sarvaṃrakṣo ni barhaya

avarmaha indra dādṛhi śrudhī naḥ śuśoca hi dyauḥ kṣāna bhīṣānadrivo ghṛṇān na bhīṣānadrivaḥ śuṣmintamo hi śuṣmibhirvadhairughrebhirīyase

apūruṣaghno apratīta śūra satvabhistrisaptaiḥ śūra satvabhi


vanoti hi sunvan kṣayaṃ parīṇasaḥ sunvāno hi ṣmā yajatyava dviṣo devānāmava dviṣaḥ sunvāna it siṣāsati sahasrā vājyavṛtaḥ

sunvānāyendro dadātyābhuvaṃ rayiṃ dadātyābhuvam
to avoid mistake| area and volume mistake
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 133