Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 14

Rig Veda Book 1. Hymn 14

Rig Veda Book 1 Hymn 14

ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये

देवेभिर्याहि यक्षि च

आ तवा कण्वा अहूषत गर्णन्ति विप्र ते धियः

देवेभिरग्न आ गहि

इन्द्रवायू बर्हस्पतिं मित्राग्निं पूषणं भगम

आदित्यान्मारुतं गणम

पर वो भरियन्त इन्दवो मत्सरा मादयिष्णवः

दरप्सा मध्वश्चमूषदः

ईळते तवामवस्यवः कण्वासो वर्क्तबर्हिषः

हविष्मन्तोरंक्र्तः

घर्तप्र्ष्ठा मनोयुजो ये तवा वहन्ति वह्नयः

आ देवान सोमपीतये

तान यजत्रान रताव्र्धो.अग्ने पत्नीवतस कर्धि

मध्वः सुजिह्व पायय

ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया

मधोरग्ने वषट्क्र्ति

आकीं सूर्यस्य रोचनाद विश्वान देवानुषर्बुधः

विप्रो होतेह वक्षति

विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना

पिबा मित्रस्य धामभिः

तवं होता मनुर्हितो.अग्ने यज्ञेषु सीदसि

सेमं नो अध्वरं यज

युक्ष्वा हयरुषी रथे हरितो देव रोहितः

ताभिर्देवानिहा वह


aibhiraghne duvo ghiro viśvebhiḥ somapītaye

devebhiryāhi yakṣi ca

ā
tvā kaṇvā ahūṣata ghṛṇanti vipra te dhiyaḥ

devebhiraghna ā ghahi

indravāyū bṛhaspatiṃ mitrāghniṃ pūṣaṇaṃ bhagham

ādityānmārutaṃ ghaṇam

pra vo bhriyanta indavo matsarā mādayiṣṇavaḥ

drapsā madhvaścamūṣada

ī
ate tvāmavasyavaḥ kaṇvāso vṛktabarhiṣaḥ

haviṣmantoaraṃkṛta


ghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnaya

ā
devān somapītaye

tān yajatrān ṛtāvṛdho.aghne patnīvatas kṛdhi

madhvaḥ sujihva pāyaya

ye yajatrā ya īḍyāste te pibantu jihvayā

madhoraghne vaṣaṭkṛti

ākīṃ sūryasya rocanād viśvān devānuṣarbudhaḥ

vipro hoteha vakṣati

viśvebhiḥ somyaṃ madhvaghna indreṇa vāyunā

pibā mitrasya dhāmabhi


tvaṃ hotā manurhito.aghne yajñeṣu sīdasi

semaṃ no adhvaraṃ yaja

yukṣvā hyaruṣī rathe harito deva rohitaḥ

tābhirdevānihā vaha
free online easton's bible dictionary| free online easton's bible dictionary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 14