Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 140

Rig Veda Book 1. Hymn 140

Rig Veda Book 1 Hymn 140

वेदिषदे परियधामाय सुद्युते धासिम इव पर भरा योनिम अग्नये

वस्त्रेणेव वासया मन्मना शुचिं जयोतीरथं शुक्रवर्णं तमोहनम

अभि दविजन्मा तरिव्र्दन्नं रज्यते संवत्सरे वाव्र्धे जग्धमी पुनः

अन्यस्यासा जिह्वय जेन्यो वर्षा नयन्येन वनिनोम्र्ष्ट वरणः

कर्ष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मतरा शिशुम

पराचजिह्वं धवसयन्तं तर्षुच्युतमा साच्यं कुपयं वर्धनं पितुः

मुमुक्ष्वो मनवे मनवस्यते रघुद्रुवः कर्ष्णसीतास ऊ जुवः

असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः

आदस्य ते धवसयन्तो वर्थेरते कर्ष्णमभ्वं महि वर्पःकरिक्रतः

यत सीं महीमवनिं पराभि मर्म्र्शदभिश्वसन सतनयन्नेति नानदत

भूषन न यो.अधि बभ्रूषु नम्नते वर्षेव पत्नीरभ्येति रोरुवत

ओजायमानस्तन्वश्च शुम्भते भीमो न शर्न्गादविधव दुर्ग्र्भिः

स संस्तिरो विष्टिरः सं गर्भयति जनन्नेव जानतीर्नित्य आ शये

पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद वर्पः पित्रोः कर्ण्वते सचा

तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः परायवे पुनः

तासां जरां परमुञ्चन्नेति नानददसुं परं जनयञ जीवमस्त्र्तम

अधीवसं परि मतु रिहन्नह तुविग्रेभिः सत्वभिर्याति वि जरयः

वयो दधत पद्वते रेरिहत सदानु शयेनी सचतेवर्तनीरह

अस्माकमग्ने मघवत्सु दीदिह्यध शवसीवान वर्षभो दमूनाः

अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः

इदमग्ने सुधितं दुर्धितादधि परियादु चिन मन्मनः परेयो अस्तु ते

यत ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यंवनसे रत्नमा तवम

रथाय नावमुत नो गर्हाय नित्यारित्रां पद्वतीं रास्यग्ने

अस्माकं वीरानुत नो मघोनो जनांश्च या] पारयाच्छर्म या च

अभी नो अग्न उक्थमिज्जुगुर्या दयावाक्षामा सिन्धवश्च सवगूर्ताः

गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त


vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim aghnaye

vastreṇeva vāsayā manmanā śuciṃ jyotīrathaṃ śukravarṇaṃ tamohanam

abhi dvijanmā trivṛdannaṃ ṛjyate saṃvatsare vāvṛdhe jaghdhamī punaḥ

anyasyāsā jihvaya jenyo vṛṣā nyanyena vaninomṛṣṭa varaṇa


kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi matarā śiśum

prācajihvaṃ dhvasayantaṃ tṛṣucyutamā sācyaṃ kupayaṃ vardhanaṃ pitu


mumukṣvo manave manavasyate raghudruvaḥ kṛṣṇasītāsa ū juvaḥ

asamanā ajirāso raghuṣyado vātajūtā upa yujyanta āśava

dasya te dhvasayanto vṛtherate kṛṣṇamabhvaṃ mahi varpaḥkarikrataḥ

yat sīṃ mahīmavaniṃ prābhi marmṛśadabhiśvasan stanayanneti nānadat

bhūṣan na yo.adhi babhrūṣu namnate vṛṣeva patnīrabhyeti roruvat

ojāyamānastanvaśca śumbhate bhīmo na śṛnghādavidhava durghṛbhi


sa saṃstiro viṣṭiraḥ saṃ ghṛbhayati jananneva jānatīrnitya ā śaye

punarvardhante api yanti devyamanyad varpaḥ pitroḥ kṛṇvate sacā

tamaghruvaḥ keśinīḥ saṃ hi rebhira ūrdhvāstasthurmamruṣīḥ prāyave punaḥ

tāsāṃ jarāṃ pramuñcanneti nānadadasuṃ paraṃ janayañ jīvamastṛtam

adhīvasaṃ pari matu rihannaha tuvighrebhiḥ satvabhiryāti vi jrayaḥ

vayo dadhat padvate rerihat sadānu śyenī sacatevartanīraha

asmākamaghne maghavatsu dīdihyadha śvasīvān vṛṣabho damūnāḥ


avāsyā śiśumatīradīdervarmeva yutsu parijarbhurāṇa


idamaghne sudhitaṃ durdhitādadhi priyādu cin manmanaḥ preyo astu te

yat te śukraṃ tanvo rocate śuci tenāsmabhyaṃvanase ratnamā tvam

rathāya nāvamuta no ghṛhāya nityāritrāṃ padvatīṃ rāsyaghne

asmākaṃ vīrānuta no maghono janāṃśca yā] pārayāccharma yā ca

abhī no aghna ukthamijjughuryā dyāvākṣāmā sindhavaśca svaghūrtāḥ


ghavyaṃ yavyaṃ yanto dīrghāheṣaṃ varamaruṇyo varanta
anskrit text mahabharata| anskrit text mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 140