Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 146

Rig Veda Book 1. Hymn 146

Rig Veda Book 1 Hymn 146

तरिमूर्धानं सप्तरश्मिं गर्णीषे.अनूनमग्निं पित्रोरुपस्थे

निषत्तमस्य चरतो धरुवस्य विश्वा दिवो रोचनापप्रिवांसम

उक्षा महानभि ववक्ष एने अजरस्तस्थावितूतिर्र्ष्वः

उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य

समानं वत्समभि संचरन्ती विष्वग धेनू वि चरतः सुमेके

अनपव्र्ज्यानध्वनो मिमाने विश्वान केतानधि महोदधाने

धीरासः पदं कवयो नयन्ति नाना हर्दा रक्षमाणा अजुर्यम

सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन

दिद्र्क्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे

पुरुत्रा यदभवत सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः


trimūrdhānaṃ saptaraśmiṃ ghṛṇīe.anūnamaghniṃ pitrorupasthe

niṣattamasya carato dhruvasya viśvā divo rocanāpaprivāṃsam

ukṣā mahānabhi vavakṣa ene ajarastasthāvitaūtirṛṣvaḥ

urvyāḥ pado ni dadhāti sānau rihantyūdho aruṣāso asya

samānaṃ vatsamabhi saṃcarantī viṣvagh dhenū vi carataḥ sumeke

anapavṛjyānadhvano mimāne viśvān ketānadhi mahodadhāne

dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam

siṣāsantaḥ paryapaśyanta sindhumāvirebhyo abhavatsūryo nṝn

didṛkṣeṇyaḥ pari kāṣṭhāsu jenya īḷenyo maho arbhāya jīvase

purutrā yadabhavat sūrahaibhyo gharbhebhyo maghavā viśvadarśataḥ
the story of burnt njal| the story of burnt njal
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 146