Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 147

Rig Veda Book 1. Hymn 147

Rig Veda Book 1 Hymn 147

कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः

उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः

बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः

पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने

ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन

ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः

यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन

मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः

उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन

अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः


kathā te aghne śucayanta āyordadāśurvājebhirāśuṣāṇāḥ


ubhe yat toke tanaye dadhānā ṛtasya sāman raṇayantadevāḥ


bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ

pīyati tvo anu tvo ghṛṇāti vandāruste tanvaṃ vandeaghne

ye pāyavo māmateyaṃ te aghne paśyanto andhaṃ duritādarakṣan

rarakṣa tān sukṛto viśvavedā dipsanta id ripavo nāha debhu


yo no aghne ararivānaghāyurarātīvā marcayati dvayena

mantro ghuruḥ punarastu so asmā anu mṛkṣīṣa tanvaṃ duruktai


uta vā yaḥ sahasya pravidvān marto martaṃ marcayati dvayena

ataḥ pāhi stavamāna stuvantamaghne mākirno duritāya dhāyīḥ
culpture da vinci code| culpture da vinci code
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 147