Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 149

Rig Veda Book 1. Hymn 149

Rig Veda Book 1 Hymn 149

महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ

उप धरजन्तमद्रयो विधन्नित

स यो वर्षा नरां न रोदस्योः शरवोभिरस्ति जीवपीतसर्गः

पर यः सस्राणः शिश्रीत योनौ

आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्व

सूरो न रुरुक्वाञ्छतात्मा

अभि दविजन्मा तरी रोचनानि विश्व रजांसि शुशुचनो अस्थात

होता यजिष्ठो अपां सधस्थे

अयं स होत यो दविजन्मा विश्वा दधे वार्याणि शरवस्या

मर्तो यो अस्मै सुतुको ददाश


mahaḥ sa rāya eṣate patirdannina inasya vasunaḥ pada ā

upa dhrajantamadrayo vidhannit

sa yo vṛṣā narāṃ na rodasyoḥ śravobhirasti jīvapītasarghaḥ

pra yaḥ sasrāṇaḥ śiśrīta yonau

ā
yaḥ puraṃ nārmiṇīmadīdedatyaḥ kavirnabhanyo nārva

sūro na rurukvāñchatātmā

abhi dvijanmā trī rocanāni viśva rajāṃsi śuśucano asthāt

hotā yajiṣṭho apāṃ sadhasthe

ayaṃ sa hota yo dvijanmā viśvā dadhe vāryāṇi śravasyā

marto yo asmai sutuko dadāśa
the guide to the perplexed| the guide of the perplexed
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 149