Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 161

Rig Veda Book 1. Hymn 161

Rig Veda Book 1 Hymn 161

किमु शरेष्ठः किं यविष्ठो न आजगन किमीयते दूत्यं कद यदूचिम

न निन्दिम चमसं यो महाकुलो.अग्ने भरातर्द्रुण इद भूतिमूदिम

एकं चमसं चतुरः कर्णोतन तद वो देवा अब्रुवन तद व आगमम

सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ

अग्निं दूतं परति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः

धेनुः कर्त्वा युवशा कर्त्वा दवा तानि भरातरनु वः कर्त्व्येमसि

चक्र्वांस रभवस्तदप्र्छत कवेदभूद यः सय दूतो न आजगन

यदावाख्यच्चमसाञ्चतुरः कर्तानादित तवष्टा गनास्वन्तर्न्यानजे

हनामैनानिति तवष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः

अन्या नामानि कर्ण्वते सुते सचानन्यैरेनान्कन्या नामभि सपरत

इन्द्रो हरी युयुजे अश्विना रथं बर्हस्पतिर्विश्वरूपामुपाजत

रभुर्विभ्वा वाजो देवानगछत सवपसो यज्ञियम्भागमैतन

निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताक्र्णोतन

सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवानयातन

इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम

सौधन्वना यदि तन नेव हर्यथ तर्तीये घ सवने मादयाध्वै

आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत

वधर्यन्तीं बहुभ्यः परैको अब्रवीद रता वदन्तश्चमसानपिंशत

शरोणामेक उदकं गामवजति मांसमेकः पिंशति सूनयाभ्र्तम

आ निम्रुचः शक्र्देको अपभरत किं सवित पुत्रेभ्यः पितरा उपावतुः

उद्वत्स्वस्मा अक्र्णोतन तर्णं निवत्स्वपः सवपस्यय नरः

अगोह्यस्य यदसस्तना गर्हे तदद्येदं रभवो नानु गछथ

सम्मील्य यद भुवना पर्यसर्पत कव सवित तात्या पितर वासतुः

अशपत यः करस्नं व अददे यः पराब्रवीत परोतस्म अब्रवीतन

सुषुप्वांस रभवस्तदप्र्छतागोह्य क इदं नो अबूबुधत

शवानं बस्तो बोधयितारमब्रवीत सम्वत्सर इदमद्या वयख्यत

दिवा यन्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण यति

अद्भिर्यति वरुणः समुद्रैर्युष्मानिछन्तः शवसो नपातः


kimu śreṣṭhaḥ kiṃ yaviṣṭho na ājaghan kimīyate dūtyaṃ kad yadūcima

na nindima camasaṃ yo mahākulo.aghne bhrātardruṇa id bhūtimūdima

ekaṃ camasaṃ caturaḥ kṛṇotana tad vo devā abruvan tad va āghamam

saudhanvanā yadyevā kariṣyatha sākaṃ devairyajñiyāso bhaviṣyatha

aghniṃ dūtaṃ prati yadabravītanāśvaḥ kartvo ratha uteha kartvaḥ

dhenuḥ kartvā yuvaśā kartvā dvā tāni bhrātaranu vaḥ kṛtvyemasi

cakṛvāṃsa ṛbhavastadapṛchata kvedabhūd yaḥ sya dūto na ājaghan

yadāvākhyaccamasāñcaturaḥ kṛtānādit tvaṣṭā ghnāsvantarnyānaje

hanāmaināniti tvaṣṭā yadabravīccamasaṃ ye devapānamanindiṣuḥ

anyā nāmāni kṛṇvate sute sacānanyairenānkanyā nāmabhi sparat

indro harī yuyuje aśvinā rathaṃ bṛhaspatirviśvarūpāmupājata

ṛbhurvibhvā vājo devānaghachata svapaso yajñiyambhāghamaitana

niścarmaṇo ghāmariṇīta dhītibhiryā jarantā yuvaśā tākṛṇotana

saudhanvanā aśvādaśvamatakṣata yuktvā rathamupa devānayātana

idamudakaṃ pibatetyabravītanedaṃ vā ghā pibatā muñjanejanam

saudhanvanā yadi tan neva haryatha tṛtīye gha savane mādayādhvai

āpo bhūyiṣṭhā ityeko abravīdaghnirbhūyiṣṭha ityanyo abravīt

vadharyantīṃ bahubhyaḥ praiko abravīd ṛtā vadantaścamasānapiṃśata

śroṇāmeka udakaṃ ghāmavajati māṃsamekaḥ piṃśati sūnayābhṛtam

ā nimrucaḥ śakṛdeko apabharat kiṃ svit putrebhyaḥ pitarā upāvatu


udvatsvasmā akṛṇotana tṛṇaṃ nivatsvapaḥ svapasyaya naraḥ

aghohyasya yadasastanā ghṛhe tadadyedaṃ ṛbhavo nānu ghachatha

sammīlya yad bhuvanā paryasarpata kva svit tātyā pitara vāsatuḥ

aśapata yaḥ karasnaṃ va adade yaḥ prābravīt protasma abravītana

suṣupvāṃsa ṛbhavastadapṛchatāghohya ka idaṃ no abūbudhat

śvānaṃ basto bodhayitāramabravīt samvatsara idamadyā vyakhyata

divā yanti maruto bhūmyāghnirayaṃ vāto antarikṣeṇa yati

adbhiryati varuṇaḥ samudrairyuṣmānichantaḥ śavaso napātaḥ
of genesis from chapter 37 50| tower of babel and dubai tower
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 161