Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 162

Rig Veda Book 1. Hymn 162

Rig Veda Book 1 Hymn 162

मा नो मित्रो वरुणो अर्यमायुरिन्द्र रभुक्षा मरुतः परिख्यन

यद वाजिनो देवजतस्य सप्तेः परवक्ष्यामो विदथे वीर्याणि

यन निर्णिजा रेक्णसा पराव्र्तस्य रतिं गर्भीतां मुखतो नयन्ति

सुप्रनजो मेम्यद विश्वरूप इन्द्रापूष्णोः परियमप्येति पाथः

एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः

अभिप्रियं यत पुरोळाशमर्वता तवष्टेदेनं सौश्रवसाय जिन्वति

यद धविष्यं रतुशो देवयानं तरिर्मानुषाः पर्यश्वं नयन्ति

अत्रा पूष्णः परथमो भाग एति यज्ञं देवेभ्यः परतिवेदयन्नजः

होताध्वर्युरावया अग्निमिन्धो गरावग्राभ उत शंस्ता सुविप्रः

तेन यज्ञेन सवरंक्र्तेन सविष्टेन वक्षणा आप्र्णध्वम

यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति

ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु

उप परागात सुमन मे.अधायि मन्म देवानामाशा उप वीतप्र्ष्ठः

अन्वेनं विप्रा रषयो मदन्ति देवानां पुष्टे चक्र्मा सुबन्धुम

यद वाजिनो दाम सुन्दानमर्वतो या शीर्षण्या रशनारज्जुरस्य

यद वा घास्य परभ्र्तमास्ये तर्णं सर्वा ता ते अपि देवेष्वस्तु

यदश्वस्य करविषो मक्षिकाश यद वा सवरौ सवधितौ रिप्तमस्ति

यद धस्तयोः शमितुर्यन नखेषु सर्वा ता ते अपि देवेष्वस्तु

यदूवध्यमुदरस्यापवाति य आमस्य करविषो गन्धो अस्ति

सुक्र्ता तच्छमितारः कर्ण्वन्तूत मेधं शर्तपाकं पचन्तु

यत ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति

मा तद भूम्यामा शरिषन मा तर्णेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु

ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति

ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु

यन नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्णासेचनानि

ऊष्मण्यापिधाना चरूणामङकाः सूनाःपरि भूषन्त्यश्वम

निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः

यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु

मा तवाग्निर्ध्वनयीद धूमगन्धिर्मोखा भराजन्त्यभि विक्त जघ्रिः

इष्टं वीतमभिगूर्तं वषट्क्र्तं तं देवासः परति गर्भ्णन्त्यश्वम

यदश्वाय वास उपस्त्र्णन्त्यधीवासं या हिरण्यान्यस्मै

सन्दानमर्वन्तं पड्बीशं परिया देवेष्वा यामयन्ति

यत ते सादे महसा शूक्र्तस्य पार्ष्ण्या वा कशया वा तुतोद

सरुचेव ता हविषो अध्वरेषु सर्वा ता ते बरह्मणासूदयामि

चतुस्त्रिंशद वाजिनो देवबन्धोर्वङकरीरश्वस्य सवधितिःसमेति

अछिद्रा गात्रा वयुना कर्णोत परुष-परुरनुघुष्य वि शस्त

एकस्त्वष्तुरश्वस्या विशस्ता दवा यन्तारा भवतस्तथर्तुः

या ते गात्राणां रतुथा कर्णोमि ता-ता पिण्डनां पर जुहोम्यग्नौ

मा तवा तपत परिय आत्मापियन्तं मा सवधितिस्तन्व आ तिष्ठिपत ते

मा ते गर्ध्नुरविशस्तातिहाय छिद्रा गात्रण्यसिना मिथू कः

न वा उ एतन मरियसे न रिष्यसि देवानिदेषि पथिभिः सुगेभिः

हरी ते युञ्जा पर्षती अभूतामुपास्थाद वाजी धुरि रासभस्य

सुगव्यं नो वाजी सवश्व्यं पुंसः पुत्रानुत विश्वापुषं रयिम

अनागास्त्वं नो अदितिः कर्णोतु कषत्रं नो अश्वो वनतां हविष्मान


mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ parikhyan

yad vājino devajatasya sapteḥ pravakṣyāmo vidathe vīryāṇi

yan nirṇijā rekṇasā prāvṛtasya ratiṃ ghṛbhītāṃ mukhato nayanti

supranajo memyad viśvarūpa indrāpūṣṇoḥ priyamapyeti pātha


eṣa chāghaḥ puro aśvena vājinā pūṣṇo bhāgho nīyate viśvadevyaḥ

abhipriyaṃ yat puroḷāśamarvatā tvaṣṭedenaṃ sauśravasāya jinvati

yad dhaviṣyaṃ ṛtuśo devayānaṃ trirmānuṣāḥ paryaśvaṃ nayanti

atrā pūṣṇaḥ prathamo bhāgha eti yajñaṃ devebhyaḥ prativedayannaja


hotādhvaryurāvayā aghnimindho ghrāvaghrābha uta śaṃstā suvipraḥ

tena yajñena svaraṃkṛtena sviṣṭena vakṣaṇā āpṛṇadhvam

yūpavraskā uta ye yūpavāhāścaṣālaṃ ye aśvayūpāya takṣati

ye cārvate pacanaṃ sambharantyuto teṣāmabhighūrtirna invatu

upa prāghāt suman me.adhāyi manma devānāmāśā upa vītapṛṣṭhaḥ

anvenaṃ viprā ṛṣayo madanti devānāṃ puṣṭe cakṛmā subandhum

yad vājino dāma sundānamarvato yā śīrṣaṇyā raśanārajjurasya

yad vā ghāsya prabhṛtamāsye tṛṇaṃ sarvā tā te api deveṣvastu

yadaśvasya kraviṣo makṣikāśa yad vā svarau svadhitau riptamasti

yad dhastayoḥ śamituryan nakheṣu sarvā tā te api deveṣvastu

yadūvadhyamudarasyāpavāti ya āmasya kraviṣo ghandho asti

sukṛtā tacchamitāraḥ kṛṇvantūta medhaṃ śṛtapākaṃ pacantu

yat te ghātrādaghninā pacyamānādabhi śūlaṃ nihatasyāvadhāvati

mā tad bhūmyāmā śriṣan mā tṛṇeṣu devebhyastaduśadbhyo rātamastu

ye vājinaṃ paripaśyanti pakvaṃ ya īmāhuḥ surabhirnirhareti

ye cārvato māṃsabhikṣāmupāsata uto teṣāmabhighūrtirna invatu

yan nīkṣaṇaṃ māṃspacanyā ukhāyā yā pātrāṇi yūṣṇaāsecanāni

ū
maṇyāpidhānā carūṇāmaṅkāḥ sūnāḥpari bhūṣantyaśvam

nikramaṇaṃ niṣadanaṃ vivartanaṃ yacca paḍbīśamarvataḥ

yacca papau yacca ghāsiṃ jaghāsa sarvā tā te api deveṣvastu

mā tvāghnirdhvanayīd dhūmaghandhirmokhā bhrājantyabhi vikta jaghriḥ

iṣṭaṃ vītamabhighūrtaṃ vaṣaṭkṛtaṃ taṃ devāsaḥ prati ghṛbhṇantyaśvam

yadaśvāya vāsa upastṛṇantyadhīvāsaṃ yā hiraṇyānyasmai

sandānamarvantaṃ paḍbīśaṃ priyā deveṣvā yāmayanti

yat te sāde mahasā śūkṛtasya pārṣṇyā vā kaśayā vā tutoda

sruceva tā haviṣo adhvareṣu sarvā tā te brahmaṇāsūdayāmi

catustriṃśad vājino devabandhorvaṅkrīraśvasya svadhitiḥsameti

achidrā ghātrā vayunā kṛṇota paruṣ-paruranughuṣya vi śasta

ekastvaṣturaśvasyā viśastā dvā yantārā bhavatastathaṛtuḥ

yā te ghātrāṇāṃ tuthā kṛṇomi tā-tā piṇḍanāṃ pra juhomyaghnau

mā tvā tapat priya ātmāpiyantaṃ mā svadhitistanva ā tiṣṭhipat te

mā te ghṛdhnuraviśastātihāya chidrā ghātraṇyasinā mithū ka


na vā u etan mriyase na riṣyasi devānideṣi pathibhiḥ sughebhiḥ

harī te yuñjā pṛṣatī abhūtāmupāsthād vājī dhuri rāsabhasya

sughavyaṃ no vājī svaśvyaṃ puṃsaḥ putrānuta viśvāpuṣaṃ rayim

anāghāstvaṃ no aditiḥ kṛṇotu kṣatraṃ no aśvo vanatāṃ haviṣmān
veda yajur veda sama veda atharva veda| is atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 162