Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 167

Rig Veda Book 1. Hymn 167

Rig Veda Book 1 Hymn 167

सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः

सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः

आ नो.अवोभिर्मरुतो यान्त्वछा जयेष्ठेभिर्वा बर्हद्दिवैःसुमायाः

अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे

मिम्यक्ष येषु सुधिता घर्ताची हिरण्यनिर्णिगुपरा न रष्टिः

गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक

परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः

न रोदसी अप नुदन्त घोरा जुषन्त वर्धं सख्याय देवाः

जोषद यदीमसुर्या सचध्यै विषितस्तुका रोदसी नर्मणाः

आ सूर्येव विधतो रथं गात तवेषप्रतीका नभसो नेत्या

आस्थापयन्त युवतिं युवानः शुभे निमिष्लां विदथेषुपज्राम

अर्को यद वो मरुतो हविष्मान गायद गाथं सुतसोमो दुवस्यन

परतं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति

सचा यदीं वर्षमणा अहंयु सथिरा चिज्जनीर्वहते सुभागाः

पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान

उत चयवन्ते अच्युता धरुवाणि वाव्र्ध ईं मरुतो दातिवारः

नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः

ते धर्ष्णुना शवसा शूशुवांसो.अर्णो न दवेषो धर्षता परि षठुः

वयमद्येन्द्रस्य परेष्ठा वयं शवो वोचेमहि समर्ये

वयं पुरा महि च नो अनु दयून तन न रभुक्षा नरामनु षयात

एष व सतोमो...


sahasraṃ ta indrotayo naḥ sahasramiṣo harivo ghūrtatamāḥ


sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ

ā
no.avobhirmaruto yāntvachā jyeṣṭhebhirvā bṛhaddivaiḥsumāyāḥ


adha yadeṣāṃ niyutaḥ paramāḥ samudrasya ciddhanayanta pāre

mimyakṣa yeṣu sudhitā ghṛtācī hiraṇyanirṇighuparā na ṛṣṭiḥ

ghuhā carantī manuṣo na yoṣā sabhāvatī vidathyeva saṃ vāk

parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ

na rodasī apa nudanta ghorā juṣanta vṛdhaṃ sakhyāya devāḥ


joṣad yadīmasuryā sacadhyai viṣitastukā rodasī nṛmaṇāḥ

ā
sūryeva vidhato rathaṃ ghāt tveṣapratīkā nabhaso netyā

sthāpayanta yuvatiṃ yuvānaḥ śubhe nimiṣlāṃ vidatheṣupajrām

arko yad vo maruto haviṣmān ghāyad ghāthaṃ sutasomo duvasyan

prataṃ vivakmi vakmyo ya eṣāṃ marutāṃ mahimā satyo asti

sacā yadīṃ vṛṣamaṇā ahaṃyu sthirā cijjanīrvahate subhāghāḥ


pānti mitrāvaruṇāvavadyāccayata īmaryamo apraśastān

uta cyavante acyutā dhruvāṇi vāvṛdha īṃ maruto dātivāra


nahī nu vo maruto antyasme ārāttāccicchavaso antamāpuḥ

te dhṛṣṇunā śavasā śūśuvāṃso.arṇo na dveṣo dhṛṣatā pari ṣṭhu


vayamadyendrasya preṣṭhā vayaṃ śvo vocemahi samarye

vayaṃ purā mahi ca no anu dyūn tan na ṛbhukṣā narāmanu ṣyāt

eṣa va stomo...
part of the body or part of a book| part of the body or part of a book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 167