Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 173

Rig Veda Book 1. Hymn 173

Rig Veda Book 1 Hymn 173

गायत साम नभन्यं यथा वेरर्चाम तद वाव्र्धानं सवर्वत

गावो धेनवो बर्हिष्यदब्धा आ यत सद्मानं दिव्यं विवासान

अर्चद वर्षा वर्षभिः सवेदुहव्यैर्म्र्गो नाश्नो अति यज्जुगुर्यात

पर मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः

नक्षद धोता परि सद्म मिता यन भरद गर्भमा शरदः पर्थिव्याः

करन्ददश्वो नयमानो रुवद गौरन्तर्दूतो न रोदसी चरद वाक

ता कर्माषतरास्मै पर चयौत्नानि देवयन्तो भरन्ते

जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः

तमु षटुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः

परतीचश्चिद योधीयान वर्षण्वान ववव्रुषश्चित तमसो विहन्ता

पर यदित्था महिना नर्भ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै

सं विव्य इन्द्रो वर्जनं न भूमा भर्ति सवधावानोपशमिव दयाम

समत्सु तवा शूर सतामुराणं परपथिन्तमं परितंसयध्यै

सजोषस इन्द्रं मदे कषोणीः सूरिं चिद ये अनुमदन्ति वाजैः

एवा हि ते शं सवना समुद्र आपो यत त आसु मदन्ति देवीः

विश्वा ते अनु जोष्या भूद गौः सूरींश्चिद यदि धिषा वेषि जनान

असाम यथा सुषखाय एन सवभिष्टयो नरां न शंसैः

असद यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था

विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः

मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः

यज्ञो हि षमेन्द्रं कश्चिद रन्धञ जुहुराणश्चिन मनसापरियन

तीर्थे नाछा तात्र्षाणमोको दीर्घो न सिध्रमा कर्णोत्यध्वा

मो षू ण इन्द्रात्र पर्त्सु देवैरस्ति हि षमा ते शुष्मिन्नवयाः

महश्चिद यस्य मीळ्हुषो यव्या हविष्मतो मरुतोवन्दते गीः

एष सतोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः

आ नो वव्र्त्याः सुविताय देव विद्यामेषं व. ज.


ghāyat sāma nabhanyaṃ yathā verarcāma tad vāvṛdhānaṃ svarvat

ghāvo dhenavo barhiṣyadabdhā ā yat sadmānaṃ divyaṃ vivāsān

arcad vṛṣā vṛṣabhiḥ sveduhavyairmṛgho nāśno ati yajjughuryāt

pra mandayurmanāṃ ghūrta hotā bharate maryo mithunā yajatra


nakṣad dhotā pari sadma mitā yan bharad gharbhamā śaradaḥ pṛthivyāḥ


krandadaśvo nayamāno ruvad ghaurantardūto na rodasī carad vāk

tā karmāṣatarāsmai pra cyautnāni devayanto bharante

jujoṣadindro dasmavarcā nāsatyeva sughmyo ratheṣṭhāḥ


tamu ṣṭuhīndraṃ yo ha satvā yaḥ śūro maghavā yo ratheṣṭhāḥ


pratīcaścid yodhīyān vṛṣaṇvān vavavruṣaścit tamaso vihantā

pra yaditthā mahinā nṛbhyo astyaraṃ rodasī kakṣye nāsmai

saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvānopaśamiva dyām

samatsu tvā śūra satāmurāṇaṃ prapathintamaṃ paritaṃsayadhyai

sajoṣasa indraṃ made kṣoṇīḥ sūriṃ cid ye anumadanti vājai


evā hi te śaṃ savanā samudra āpo yat ta āsu madanti devīḥ


viśvā te anu joṣyā bhūd ghauḥ sūrīṃścid yadi dhiṣā veṣi janān

asāma yathā suṣakhāya ena svabhiṣṭayo narāṃ na śaṃsaiḥ

asad yathā na indro vandaneṣṭhāsturo na karma nayamāna ukthā

viṣpardhaso narāṃ na śaṃsairasmākāsadindro vajrahastaḥ

mitrāyuvo na pūrpatiṃ suśiṣṭau madhyāyuva upa śikṣanti yajñai


yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaścin manasāpariyan

tīrthe nāchā tātṛṣāamoko dīrgho na sidhramā kṛṇotyadhvā

mo ṣū ṇa indrātra pṛtsu devairasti hi ṣmā te śuṣminnavayāḥ


mahaścid yasya mīḷhuṣo yavyā haviṣmato marutovandate ghīḥ


eṣa stoma indra tubhyamasme etena ghātuṃ harivo vido na

ā
no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ v. j.
preface in book| new testament levi
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 173