Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 184

Rig Veda Book 1. Hymn 184

Rig Veda Book 1 Hymn 184

ता वामद्य तावपरं हुवेमोछन्त्यामुषसि वह्निरुक्थैः

नासत्या कुह चित सन्तावर्यो दिवो नपाता सुदास्तराय

अस्मे ऊ षु वर्षणा मादयेथामुत पणीन्र्हतमूर्म्या मदन्ता

शरुतं मे अछोक्तिभिर्मतीनामेष्टा नरा निचेतारच कर्णैः

शरिये पूषन्निषुक्र्तेव देवा नासत्या वहतुं सूर्यायाः

वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः

अस्मे सा वां माध्वी रातिरस्तु सतोमं हिनोतं मान्यस्य कारोः

अनु यद वां शरवस्या सुदानू सुवीर्याय चर्षणयोमदन्ति

एष वां सतोमो अश्विनावकारि मानेभिर्मघवाना सुव्र्क्ति

यातं वर्तिस्तनयाय तमने चागस्त्ये नासत्या मदन्ता

अतारिष्म...


tā vāmadya tāvaparaṃ huvemochantyāmuṣasi vahnirukthaiḥ

nāsatyā kuha cit santāvaryo divo napātā sudāstarāya

asme ū ṣu vṛṣaṇā mādayethāmut paṇīnrhatamūrmyā madantā

rutaṃ me achoktibhirmatīnāmeṣṭā narā nicetāraca karṇai

riye pūṣanniṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ


vacyante vāṃ kakuhā apsu jātā yughā jūrṇeva varuṇasya bhūre


asme sā vāṃ mādhvī rātirastu stomaṃ hinotaṃ mānyasya kāroḥ

anu yad vāṃ śravasyā sudānū suvīryāya carṣaṇayomadanti

eṣa vāṃ stomo aśvināvakāri mānebhirmaghavānā suvṛkti

yātaṃ vartistanayāya tmane cāghastye nāsatyā madantā

atāriṣma...
eva makk| in jataka
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 184