Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 186

Rig Veda Book 1. Hymn 186

Rig Veda Book 1 Hymn 186

आ न इळभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु

अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा

आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः

भुवन यथा नो विश्वे वर्धासः करन सुषाहा विथुरं न शवः

परेष्ठं वो अतिथिं गर्णीषे.अग्निं शस्तिभिस्तुर्वणिः सजोषाः

असद यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः

उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः

समाने अहन विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन

उत नो.अहिर्बुध्न्यो मयस कः शिशुं न पिप्युषीव वेति सिन्धुः

येन नपातमपां जुनाम मनोजुवो वर्षणो यं वहन्ति

उत न ईं तवष्टा गन्त्वछा समत सूरिभिरभिपित्वे सजोषाः

आ वर्त्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां नैह गम्याः

उत न ईं मतयो.अश्वयोगः शिशुं न गावस्तरुणं रिहन्ति

तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरांनसन्त

उत न ईं मरुतो वर्द्धसेनाः समद रोदसी समनसः सदन्तु

पर्षदश्वासो.अवनयः न रथा रिशादसो मित्रयुजो न देवाः

पर नु यदेषां महिना चिकित्रे पर युञ्जते परयुजस्ते सुव्र्क्ति

अध यदेषां सुदिने न शरुर्विश्वमेरिणं परुषायन्त सेनः

परो अश्विनाववसे कर्णुध्वं पर पूषणं सवतवसो हि सन्ति

अद्वेषो विष्णुर्वात रभुक्षा अछा सुम्नाय वव्र्तीयदेवान

इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयः

नि या देवेषु यतते वसूयुर्वि...

ā
na iḷabhirvidathe suśasti viśvānaraḥ savitā deva etu

api yathā yuvāno matsathā no viśvaṃ jaghadabhipitve manīṣā

ā
no viśva āskrā ghamantu devā mitro aryamā varuṇaḥ sajoṣāḥ


bhuvan yathā no viśve vṛdhāsaḥ karan suṣāhā vithuraṃ na śava


preṣṭhaṃ vo atithiṃ ghṛṇīe.aghniṃ śastibhisturvaṇiḥ sajoṣāḥ


asad yathā no varuṇaḥ sukīrtiriṣaśca parṣadarighūrtaḥ sūri


upa va eṣe namasā jighīṣoṣāsānaktā sudugheva dhenuḥ

samāne ahan vimimāno arkaṃ viṣurūpe payasi sasminnūdhan

uta no.ahirbudhnyo mayas kaḥ śiśuṃ na pipyuṣīva veti sindhuḥ

yena napātamapāṃ junāma manojuvo vṛṣaṇo yaṃ vahanti

uta na īṃ tvaṣṭā ghantvachā smat sūribhirabhipitve sajoṣāḥ

ā
vṛtrahendraścarṣaṇiprāstuviṣṭamo narāṃ naiha ghamyāḥ


uta na īṃ matayo.aśvayoghaḥ śiśuṃ na ghāvastaruṇaṃ rihanti

tamīṃ ghiro janayo na patnīḥ surabhiṣṭamaṃ narāṃnasanta

uta na īṃ maruto vṛddhasenāḥ smad rodasī samanasaḥ sadantu

pṛṣadaśvāso.avanayaḥ na rathā riśādaso mitrayujo na devāḥ


pra nu yadeṣāṃ mahinā cikitre pra yuñjate prayujaste suvṛkti

adha yadeṣāṃ sudine na śarurviśvameriṇaṃ pruṣāyanta sena


pro aśvināvavase kṛṇudhvaṃ pra pūṣaṇaṃ svatavaso hi santi

adveṣo viṣṇurvāta ṛbhukṣā achā sumnāya vavṛtīyadevān

iyaṃ sā vo asme dīdhitiryajatrā apiprāṇī ca sadanī ca bhūyaḥ

ni yā deveṣu yatate vasūyurvi...
chapter 32 mahabharata| chapter 32 mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 186