Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 188

Rig Veda Book 1. Hymn 188

Rig Veda Book 1 Hymn 188

समिद्धो अद्य राजसि देवो देवैः सहस्रजित

दूतो हव्या कविर्वह

तनुनपाद रतं यते मध्वा यज्ञः समज्यते

दधत सहस्रिणीरिषः

आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान

अग्ने सहस्रसा असि

पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन

यत्रादित्या विराजथ

विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः

दुरो घर्तान्यक्षरन

सुरुक्मे हि सुपेशसाधि शरिया विराजतः

उषासावेहसीदताम

परथमा हि सुवाचसा होतारा दैव्या कवी

यज्ञं नो यक्षतामिमम

भारतीळे सरस्वति या वः सर्वा उपब्रुवे

ता नश्चोदयत शरिये

तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे

तेषां नः सफातिमा यज

उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज

अग्निर्हव्यानि सिष्वदत

पुरोगा अग्निर्देवानां गायत्रेण समज्यते

सवाहाक्र्तीषु रोचते


samiddho adya rājasi devo devaiḥ sahasrajit

dūto havyā kavirvaha

tanunapād ṛtaṃ yate madhvā yajñaḥ samajyate

dadhat sahasriṇīriṣa

juhvāno na īḍyo devānā vakṣi yajñiyān

aghne sahasrasā asi

prācīnaṃ barhirojasā sahasravīramastṛṇan

yatrādityā virājatha

virāṭ samrāḍ vibhvīḥ prabhvīrbahvīśca bhūyasīścayāḥ


duro ghṛtānyakṣaran

surukme hi supeśasādhi śriyā virājataḥ

uṣāsāvehasīdatām

prathamā hi suvācasā hotārā daivyā kavī

yajñaṃ no yakṣatāmimam

bhāratīḷe sarasvati yā vaḥ sarvā upabruve

tā naścodayata śriye

tvaṣṭā rūpāṇi hi prabhuḥ paśun viśvān samānaje

teṣāṃ naḥ sphātimā yaja

upa tmanyā vanaspate pātho devebhyaḥ sṛja

aghnirhavyāni siṣvadat

puroghā aghnirdevānāṃ ghāyatreṇa samajyate

svāhākṛtīṣu rocate
the eleusinian mysterie| the bacchic mysterie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 188