Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 191

Rig Veda Book 1. Hymn 191

Rig Veda Book 1 Hymn 191

कङकतो न कङकतो.अथो सतीनकङकतः

दवाविति पलुषी इति नयद्र्ष्ट अलिप्सत

अद्र्ष्टान हन्त्यायत्यथो हन्ति परायती

अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती

शरासः कुशरासो दर्भासः सैर्या उत

मौञ्जा अद्र्ष्टा वैरिणाः सर्वे साकं नयलिप्सत

नि गावो गोष्ठे असदन नि मर्गासो अविक्षत

नि केतवो जनानां नयद्र्ष्टा अलिप्सत

एत उ तये परत्यद्र्श्रन परदोषं तस्करा इव

अद्र्ष्टा विश्वद्र्ष्टाः परतिबुद्धा अभूतन

दयौर्वः पिता पर्थिवी माता सोमो भरातादितिः सवसा

अद्र्ष्टा विश्वद्र्ष्टास्तिष्ठतेलयता सु कम

ये अंस्या ये अङगयाः सूचीका ये परकङकताः

अद्र्ष्टाः किं चनेह वः सर्वे साकं नि जस्यत

उत पुरस्तात सूर्य एति विश्वद्र्ष्टो अद्र्ष्टहा

अद्र्ष्टान सर्वाञ जम्भयन सर्वाश्च यातुधान्यः

उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन

आदित्यः पर्वतेभ्यो विश्वद्र्ष्टो अद्र्ष्टहा

सूर्ये विषमा सजामि दर्तिं सुरावतो गर्हे

सो चिन नु नमराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु तवामधुला चकार

इयत्तिका शकुन्तिका सका जघास ते विषम

सो चिन नु...

तरिः सप्त विष्पुलिङगका विषस्य पुष्यमक्षन

ताश्चिन्नु न मरन्ति नो वयं म...

नवानां नवतीनां विषस्य रोपुषीणाम

सर्वासामग्रभं नामारे अस्य यो...

तरिः सप्त मयूर्यः सप्त सवसारो अग्रुवः

तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव

इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना

ततो विषं पर वाव्र्ते पराचीरनु संवतः

कुषुम्भकस्तदब्रवीद गिरेः परवर्तमानकः

वर्श्चिकस्यारसं विषमरसं वर्श्चिक ते विषम


kaṅkato na kaṅkato.atho satīnakaṅkataḥ

dvāviti pluṣī iti nyadṛṣṭa alipsata

adṛṣṭn hantyāyatyatho hanti parāyatī

atho avaghnatī hantyatho pinaṣṭi piṃṣatī

arāsaḥ kuśarāso darbhāsaḥ sairyā uta

mauñjā adṛṣṭā vairiṇāḥ sarve sākaṃ nyalipsata

ni ghāvo ghoṣṭhe asadan ni mṛghāso avikṣata

ni ketavo janānāṃ nyadṛṣṭā alipsata

eta u tye pratyadṛśran pradoṣaṃ taskarā iva

adṛṣṭā viśvadṛṣṭāḥ pratibuddhā abhūtana

dyaurvaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā

adṛṣṭā viśvadṛṣṭstiṣṭhatelayatā su kam

ye aṃsyā ye aṅghyāḥ sūcīkā ye prakaṅkatāḥ


adṛṣṭāḥ kiṃ caneha vaḥ sarve sākaṃ ni jasyata

ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā

adṛṣṭn sarvāñ jambhayan sarvāśca yātudhānya


udapaptadasau sūryaḥ puru viśvāni jūrvan

ādityaḥ parvatebhyo viśvadṛṣṭo adṛṣṭahā

sūrye viṣamā sajāmi dṛtiṃ surāvato ghṛhe

so cin nu namarāti no vayaṃ marāmāre asya yojanaṃ hariṣṭhā madhu tvāmadhulā cakāra

iyattikā śakuntikā sakā jaghāsa te viṣam

so cin nu...


triḥ sapta viṣpuliṅghakā viṣasya puṣyamakṣan

tāścinnu na maranti no vayaṃ ma...


navānāṃ navatīnāṃ viṣasya ropuṣīṇām

sarvāsāmaghrabhaṃ nāmāre asya yo...


triḥ sapta mayūryaḥ sapta svasāro aghruvaḥ

tāste viṣaṃ vi jabhrira udakaṃ kumbhinīriva

iyattakaḥ kuṣumbhakastakaṃ bhinadmyaśmanā

tato viṣaṃ pra vāvṛte parācīranu saṃvata


kuṣumbhakastadabravīd ghireḥ pravartamānakaḥ

vṛścikasyārasaṃ viṣamarasaṃ vṛścika te viṣam
psalms chapter 3| psalms chapter 3
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 191