Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 22

Rig Veda Book 1. Hymn 22

Rig Veda Book 1 Hymn 22

परातर्युजा वि बोधयाश्विनावेह गछताम

अस्य सोमस्य पीतये

या सुरथा रथीतमोभा देवा दिविस्प्र्शा

अश्विना ता हवामहे

या वां कशा मधुमत्यश्विना सून्र्तावती

तया यज्ञं मिमिक्षतम

नहि वामस्ति दूरके यत्रा रथेन गछथः

अश्विना सोमिनो गर्हम

हिरण्यपाणिमूतये सवितारमुप हवये

स चेत्ता देवतापदम

अपां नपातमवसे सवितारमुप सतुहि

तस्य वरतान्युश्मसि

विभक्तारं हवामहे वसोश्चित्रस्य राधसः

सवितारंन्र्चक्षसम

सखाय आ नि षीदत सविता सतोम्यो नु नः

दाता राधांसि शुम्भति

अग्ने पत्नीरिहा वह देवानामुशतीरुप

तवष्टारं सोमपीतये

आ गना अग्न इहावसे होत्रां यविष्ठ भारतीम

वरूत्रीं धिषणां वह

अभी नो देवीरवसा महः शर्मणा नर्पत्नीः

अछिन्नपत्राः सचन्ताम

इहेन्द्राणीमुप हवये वरुणानीं सवस्तये

अग्नायीं सोमपीतये

मही दयौः पर्थिवी च न इमं यज्ञं मिमिक्षताम

पिप्र्तां नो भरीमभिः

तयोरिद घर्तवत पयो विप्रा रिहन्ति धीतिभिः

गन्धर्वस्य धरुवे पदे

सयोना पर्थिवि भवान्र्क्षरा निवेशनी

यछा नः शर्म सप्रथः

अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे

पर्थिव्याः सप्तधामभिः

इदं विष्णुर्वि चक्रमे तरेधा नि दधे पदम

समूळ्हमस्य पांसुरे

तरीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः

अतो धर्माणि धारयन

विष्णोः कर्माणि पश्यत यतो वरतानि पस्पशे

इन्द्रस्य युज्यः सखा

तद विष्णोः परमं पदं सदा पश्यन्ति सूरयः

दिवीव चक्षुराततम

तद विप्रासो विपन्यवो जाग्र्वांसः समिन्धते

विष्णोर्यत परमं पदम


prātaryujā vi bodhayāśvināveha ghachatām

asya somasya pītaye

yā surathā rathītamobhā devā divispṛśā


aśvinā tā havāmahe

yā vāṃ kaśā madhumatyaśvinā sūnṛtāvatī

tayā yajñaṃ mimikṣatam

nahi vāmasti dūrake yatrā rathena ghachathaḥ

aśvinā somino ghṛham

hiraṇyapāṇimūtaye savitāramupa hvaye

sa cettā devatāpadam

apāṃ napātamavase savitāramupa stuhi

tasya vratānyuśmasi

vibhaktāraṃ havāmahe vasościtrasya rādhasaḥ

savitāraṃnṛcakṣasam

sakhāya ā ni ṣīdata savitā stomyo nu naḥ

dātā rādhāṃsi śumbhati

aghne patnīrihā vaha devānāmuśatīrupa

tvaṣṭāraṃ somapītaye

ā
ghnā aghna ihāvase hotrāṃ yaviṣṭha bhāratīm

varūtrīṃ dhiṣaṇāṃ vaha

abhī no devīravasā mahaḥ śarmaṇā nṛpatnīḥ


achinnapatrāḥ sacantām

ihendrāṇīmupa hvaye varuṇānīṃ svastaye

aghnāyīṃ somapītaye

mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām

pipṛtāṃ no bharīmabhi


tayorid ghṛtavat payo viprā rihanti dhītibhiḥ

ghandharvasya dhruve pade

syonā pṛthivi bhavānṛkṣarā niveśanī

yachā naḥ śarma sapratha


ato devā avantu no yato viṣṇurvicakrame

pṛthivyāḥ saptadhāmabhi


idaṃ viṣṇurvi cakrame tredhā ni dadhe padam

samūḷhamasya pāṃsure

trīṇi padā vi cakrame viṣṇurghopā adābhyaḥ

ato dharmāṇi dhārayan

viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe

indrasya yujyaḥ sakhā

tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ

divīva cakṣurātatam

tad viprāso vipanyavo jāghṛvāṃsaḥ samindhate

viṣṇoryat paramaṃ padam
hebrew letters da vinci| hebrew letters da vinci
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 22