Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 23

Rig Veda Book 1. Hymn 23

Rig Veda Book 1 Hymn 23

तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे

वायो तान परस्थितान पिब

उभा देवा दिविस्प्र्शेन्द्रवायू हवामहे

अस्य सोमस्य पीतये

इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये

सहस्राक्षा धियस पती

मित्रं वयं हवामहे वरुणं सोमपीतये

जज्ञाना पूतदक्षसा

रतेन याव रताव्र्धाव रतस्य जयोतिषस पती

ता मित्रावरुणा हुवे

वरुणः पराविता भुवन मित्रो विश्वाभिरूतिभिः

करतां नः सुराधसः

मरुत्वन्तं हवामह इन्द्रमा सोमपीतये

सजूर्गणेन तरिम्पतु

इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः

विश्वे मम शरुता हवम

हत वर्त्रं सुदानव इन्द्रेण सहसा युजा

मा नो दुःशंस ईशत

विश्वान देवान हवामहे मरुतः सोमपीतये

उग्रा हि पर्श्निमातरः

जयतामिव तन्यतुर्मरुतामेति धर्ष्णुया

यच्छुभं याथना नरः

हस्काराद विद्युतस पर्यतो जाता अवन्तु नः

मरुतो मर्ळयन्तु नः

आ पूषञ्चित्रबर्हिषमाघ्र्णे धरुणं दिवः

आजा नष्टं यथा पशुम

पूषा राजानमाघ्र्णिरपगूळ्हं गुहा हितम

अविन्दच्चित्रबर्हिषम

उतो स मह्यमिन्दुभिः षड युक्ताननुसेषिधत

गोभिर्यवं न चर्क्र्षत

अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम

पर्ञ्चतीर्मधुना पयः

अमूर्या उप सूर्ये याभिर्वा सूर्यः सह

ता नो हिन्वन्त्वध्वरम

अपो देवीरुप हवये यत्र गावः पिबन्ति नः

सिन्दुभ्यः कर्त्वं हविः

अप्स्वन्तरम्र्तमप्सु भेषजमपामुत परशस्तये

देवाभवत वाजिनः

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा

अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः

आपः पर्णीत भेषजं वरूथं तन्वे मम

जयोक च सूर्यं दर्शे

इदमापः पर वहत यत किं च दुरितं मयि

यद वाहमभिदुद्रोह यद वा शेप उतान्र्तम

आपो अद्यान्वचारिषं रसेन समगस्महि

पयस्वानग्न आगहि तं मा सं सर्ज वर्चसा

सं माग्ने वर्चसा सर्ज सं परजया समायुषा

विद्युर्मेस्य देवा इन्द्रो विद्यात सह रषिभिः


tīvrāḥ somāsa ā ghahyāśīrvantaḥ sutā ime

vāyo tān prasthitān piba

ubhā devā divispṛśendravāyū havāmahe

asya somasya pītaye

indravāyū manojuvā viprā havanta ūtaye

sahasrākṣā dhiyas patī

mitraṃ vayaṃ havāmahe varuṇaṃ somapītaye

jajñānā pūtadakṣasā

tena yāv ṛtāvṛdhāv ṛtasya jyotiṣas patī

tā mitrāvaruṇā huve

varuṇaḥ prāvitā bhuvan mitro viśvābhirūtibhiḥ

karatāṃ naḥ surādhasa


marutvantaṃ havāmaha indramā somapītaye

sajūrghaṇena trimpatu

indrajyeṣṭhā marudghaṇā devāsaḥ pūṣarātayaḥ

viśve mama śrutā havam

hata vṛtraṃ sudānava indreṇa sahasā yujā

mā no duḥśaṃsa īśata

viśvān devān havāmahe marutaḥ somapītaye

ughrā hi pṛśnimātara


jayatāmiva tanyaturmarutāmeti dhṛṣṇuyā

yacchubhaṃ yāthanā nara


haskārād vidyutas paryato jātā avantu naḥ

maruto mṛḷayantu na

ā
pūṣañcitrabarhiṣamāghṛṇe dharuṇaṃ diva

jā naṣṭaṃ yathā paśum

pūṣā rājānamāghṛṇirapaghūḷhaṃ ghuhā hitam

avindaccitrabarhiṣam

uto sa mahyamindubhiḥ ṣaḍ yuktānanuseṣidhat

ghobhiryavaṃ na carkṛṣat

ambayo yantyadhvabhirjāmayo adhvarīyatām

pṛñcatīrmadhunā paya


amūryā upa sūrye yābhirvā sūryaḥ saha

tā no hinvantvadhvaram

apo devīrupa hvaye yatra ghāvaḥ pibanti naḥ

sindubhyaḥ kartvaṃ havi


apsvantaramṛtamapsu bheṣajamapāmuta praśastaye

devābhavata vājina


apsu me somo abravīdantarviśvāni bheṣajā

aghniṃ ca viśvaśambhuvamāpaśca viśvabheṣajīḥ

paḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama

jyok ca sūryaṃ dṛśe

idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi

yad vāhamabhidudroha yad vā śepa utānṛtam

āpo adyānvacāriṣaṃ rasena samaghasmahi

payasvānaghna āghahi taṃ mā saṃ sṛja varcasā

saṃ māghne varcasā sṛja saṃ prajayā samāyuṣā


vidyurmeasya devā indro vidyāt saha ṛṣibhiḥ
little flowers of st franci| flowers franci
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 23