Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 24

Rig Veda Book 1. Hymn 24

Rig Veda Book 1 Hymn 24

कस्य नूनं कतमस्याम्र्तानां मनामहे चारु देवस्य नाम

को नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च

अग्नेर्वयं परथमस्याम्र्तानां मनामहे चारु देवस्य नाम

स नो मह्या अदितये पुनर्दात पितरं च दर्शेयं मातरं च

अभि तवा देव सवितरीशानं वार्याणाम

सदावन भागमीमहे

यश्चिद धि त इत्था भगः शशमानः पुरा निदः

अद्वेषो हस्तयोर्दधे

भगभक्तस्य ते वयमुदशेम तवावसा

मूर्धानं राय आरभे

नहि ते कषत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः

नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य परमिनन्त्यभ्वम

अबुध्ने राजा वरुणो वनस्योर्ध्वं सतूपं ददते पूतदक्षः

नीचीना सथुरुपरि बुध्न एषामस्मे अन्तर्निहिताःकेतवः सयुः

उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ

अपदे पादा परतिधातवे.अकरुतापवक्ता हर्दयाविधश्चित

शतं ते राजन भिषजः सहस्रमुर्वी गभीरा सुमतिष टे अस्तु

बाधस्व दूरे निरतिं पराचैः कर्तं चिदेनः पर मुमुग्ध्यस्मत

अमी य रक्षा निहितास उच्चा नक्तं दद्र्श्रे कुह चिद दिवेयुः

अदब्धानि वरुणस्य वरतानि विचाकशच्चन्द्रमा नक्तमेति

तत तवा यामि बरह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः

अहेळमानो वरुणेह बोध्युरुशंस मा न आयुःप्र मोषीः

तदिन नक्तं तद दिवा मह्यमाहुस्तदयं केतो हर्द आ वि चष्टे

शुनःशेपो यमह्वद गर्भीतः सो अस्मान राजा वरुणो मुमोक्तु

शुनःशेपो हयह्वद गर्भीतस्त्रिष्वादित्यं दरुपदेषु बद्धः

अवैनं राजा वरुणः सस्र्ज्याद विद्वानदब्धो वि मुमोक्तु पाशान

अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः

कषयन्नस्मभ्यमसुर परचेता राजन्नेनांसि शिश्रथः कर्तानि

उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं शरथाय

अथा वयमादित्य वरते तवानागसो अदितये सयाम


kasya nūnaṃ katamasyāmṛtānāṃ manāmahe cāru devasya nāma

ko no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca

aghnervayaṃ prathamasyāmṛtānāṃ manāmahe cāru devasya nāma

sa no mahyā aditaye punardāt pitaraṃ ca dṛśeyaṃ mātaraṃ ca

abhi tvā deva savitarīśānaṃ vāryāṇām

sadāvan bhāghamīmahe

yaścid dhi ta itthā bhaghaḥ śaśamānaḥ purā nidaḥ

adveṣo hastayordadhe

bhaghabhaktasya te vayamudaśema tavāvasā

mūrdhānaṃ rāya ārabhe

nahi te kṣatraṃ na saho na manyuṃ vayaścanāmī patayanta āpuḥ

nemā āpo animiṣaṃ carantīrna ye vātasya praminantyabhvam

abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ

nīcīnā sthurupari budhna eṣāmasme antarnihitāḥketavaḥ syu


uruṃ hi rājā varuṇaścakāra sūryāya panthāmanvetavā u

apade pādā pratidhātave.akarutāpavaktā hṛdayāvidhaścit

śataṃ te rājan bhiṣajaḥ sahasramurvī ghabhīrā sumatiṣ ṭe astu

bādhasva dūre nirtiṃ parācaiḥ kṛtaṃ cidenaḥ pra mumughdhyasmat

amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ

adabdhāni varuṇasya vratāni vicākaśaccandramā naktameti

tat tvā yāmi brahmaṇā vandamānastadā śāste yajamāno havirbhiḥ

aheḷamāno varuṇeha bodhyuruśaṃsa mā na āyuḥpra moṣīḥ


tadin naktaṃ tad divā mahyamāhustadayaṃ keto hṛda ā vi caṣṭe

śunaḥśepo yamahvad ghṛbhītaḥ so asmān rājā varuṇo mumoktu

śunaḥśepo hyahvad ghṛbhītastriṣvādityaṃ drupadeṣu baddhaḥ

avainaṃ rājā varuṇaḥ sasṛjyād vidvānadabdho vi mumoktu pāśān

ava te heḷo varuṇa namobhirava yajñebhirīmahe havirbhiḥ

kṣayannasmabhyamasura pracetā rājannenāṃsi śiśrathaḥ kṛtāni

uduttamaṃ varuṇa pāśamasmadavādhamaṃ vi madhyamaṃ śrathāya

athā vayamāditya vrate tavānāghaso aditaye syāma
wisdom of the ages inc| wisdom of the age
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 24