Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 30

Rig Veda Book 1. Hymn 30

Rig Veda Book 1 Hymn 30

आ व इन्द्रं करिविं यथा वाजयन्तः शतक्रतुम

मंहिष्ठं सिञ्च इन्दुभिः

शतं वा यः शुचीनां सहस्रं वा समाशिराम

एदु निम्नं न रीयते

सं यन मदाय शुष्मिण एना हयस्योदरे

समुद्रो न वयचो दधे

अयमु ते समतसि कपोत इव गर्भधिम

वचस्तच्चिन न ओहसे

सतोत्रं राधानां पते गिर्वाहो वीर यस्य ते

विभूतिरस्तुसून्र्ता

ऊर्ध्वस्तिष्ठा न ऊतये.अस्मिन वाजे शतक्रतो

समन्येषु बरवावहै

योगे-योगे तवस्तरं वाजे-वाजे हवामहे

सखाय इन्द्रमूतये

आ घा गमद यदि शरवत सहस्रिणीभिरूतिभिः

वाजेभिरुप नो हवम

अनु परत्नस्यौकसो हुवे तुविप्रतिं नरम

यं ते पूर्वं पिता हुवे

तं तवा वयं विश्ववारा शास्महे पुरुहूत

सखे वसो जरित्र्भ्यः

अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम

सखे वज्रिन सखीनाम

तथा तदस्तु सोमपाः सखे वज्रिन तथा कर्णु

यथा त उश्मसीष्टये

रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः

कषुमन्तो याभिर्मदेम

आ घ तवावान तमनाप्त सतोत्र्भ्यो धर्ष्णवियानः

रणोरक्षं न चक्र्योह

आ यद दुवः शतक्रतवा कामं जरितॄणाम

रणोरक्षं न शचीभिः

शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि

स नो हिरण्यरथं दंसनावान स नः सनिता सनये स नो.अदात

आश्विनावश्वावत्येषा यतं शवीरया गोमद दस्रा हिरण्यवत

समानयोजनो हि वां रथो दस्रावमर्त्यः

समुद्रे अश्विनेयते

वयघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः

परि दयामन्यदीयते

कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये

कं नक्षसे विभावरि

वयं हि ते अमन्मह्यान्तादा पराकात

अश्वे न चित्रे अरुषि

तवं तयेभिरा गहि वाजेभिर्दुहितर्दिवः

अस्मे रयिं निधारय

ā
va indraṃ kriviṃ yathā vājayantaḥ śatakratum

maṃhiṣṭhaṃ siñca indubhi

ataṃ vā yaḥ śucīnāṃ sahasraṃ vā samāśirām

edu nimnaṃ na rīyate

saṃ yan madāya śuṣmiṇa enā hyasyodare

samudro na vyaco dadhe

ayamu te samatasi kapota iva gharbhadhim

vacastaccin na ohase

stotraṃ rādhānāṃ pate ghirvāho vīra yasya te

vibhūtirastusūnṛtā

rdhvastiṣṭhā na ūtaye.asmin vāje śatakrato

samanyeṣu bravāvahai

yoghe-yoghe tavastaraṃ vāje-vāje havāmahe

sakhāya indramūtaye

ā
ghā ghamad yadi śravat sahasriṇībhirūtibhiḥ

vājebhirupa no havam

anu pratnasyaukaso huve tuvipratiṃ naram

yaṃ te pūrvaṃ pitā huve

taṃ tvā vayaṃ viśvavārā śāsmahe puruhūta

sakhe vaso jaritṛbhya


asmākaṃ śipriṇīnāṃ somapāḥ somapāvnām

sakhe vajrin sakhīnām

tathā tadastu somapāḥ sakhe vajrin tathā kṛṇu

yathā ta uśmasīṣṭaye

revatīrnaḥ sadhamāda indre santu tuvivājāḥ


kṣumanto yābhirmadema

ā
gha tvāvān tmanāpta stotṛbhyo dhṛṣṇaviyāna

orakṣaṃ na cakryoh

ā
yad duvaḥ śatakratavā kāmaṃ jaritṝṇām

orakṣaṃ na śacībhi

aśvadindraḥ popruthadbhirjighāya nānadadbhiḥ śāśvasadbhirdhanāni

sa no hiraṇyarathaṃ daṃsanāvān sa naḥ sanitā sanaye sa no.adāt

ā
vināvaśvāvatyeṣā yataṃ śavīrayā ghomad dasrā hiraṇyavat

samānayojano hi vāṃ ratho dasrāvamartyaḥ

samudre aśvineyate

vyaghnyasya mūrdhani cakraṃ rathasya yemathuḥ

pari dyāmanyadīyate

kasta uṣaḥ kadhapriye bhuje marto amartye

kaṃ nakṣase vibhāvari

vayaṃ hi te amanmahyāntādā parākāt

aśve na citre aruṣi

tvaṃ tyebhirā ghahi vājebhirduhitardivaḥ

asme rayiṃ nidhāraya
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 30