Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 34

Rig Veda Book 1. Hymn 34

Rig Veda Book 1 Hymn 34

तरिश चिन नो अद्या भवतं नवेदसा विभुर वां याम उत रातिर अश्विना

युवोर हि यन्त्रं हिम्येव वाससो ऽभयायंसेन्या भवतम मनीषिभिः

तरयः पवयो मधुवाहने रथे सोमस्य वेनाम अनु विश्व इद विदुः

तरय सकम्भास सकभितास आरभे तरिर नक्तं याथस तरिर व अश्विना दिवा

समाने अहन तरिर अवद्यगोहना तरिर अद्य यज्ञम मधुना मिमिक्षतम

तरिर वाजवतीर इषो अश्विना युवं दोषा अस्मभ्यम उषसश च पिन्वतम

तरिर वर्तिर यातं तरिर अनुव्रते जने तरिः सुप्राव्येत्रेधेव शिक्षतम

तरिर नान्द्यं वहतम अश्विना युवं तरिः पर्क्षो अस्मे अक्षरेव पिन्वतम

तरिर नो रयिं वहतम अश्विना युवं तरिर देवताता तरिर उतावतं धियः

तरिः सौभगत्वं तरिर उत शरवांसि नस तरिष्ठं वां सूरे दुहिता रुहद रथम

तरिर नो अश्विना दिव्यानि भेषजा तरिः पार्थिवानि तरिर उ दत्तम अद्भ्यः

ओमानं शंयोर ममकाय सूनवे तरिधातु शर्म वहतं शुभस पती

तरिर नो अश्विना यजता दिवे-दिवे परि तरिधातु पर्थिवीम अशायतम

तिस्रो नासत्या रथ्या परावत आत्मेव वातः सवसराणि गछतम

तरिर अश्विना सिन्धुभिः सप्तमात्र्भिस तरय आहावास तरेधा हविष कर्तम

तिस्रः पर्थिवीर उपरि परवा दिवो नाकं रक्षेथे दयुभिर अक्तुभिर हितम

कव तरी चक्रा तरिव्र्तो रथस्य कव तरयो वन्धुरो ये सनीळाः

कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः

आ नासत्या गछतं हूयते हविर मध्वः पिबतम मधुपेभिर आसभिः

युवोर हि पूर्वं सवितोषसो रथम रताय चित्रं घर्तवन्तम इष्यति

आ नासत्या तरिभिर एकादशैर इह देवेभिर यातम मधुपेयम अश्विना

परायुस तारिष्टं नी रपांसि मर्क्षतं सेधतं दवेषो भवतं सचाभुवा

आ नो अश्विना तरिव्र्ता रथेनार्वाञ्चं रयिं वहतं सुवीरम

शर्ण्वन्ता वाम अवसे जोहवीमि वर्धे च नो भवतं वाजसातौ


triś cin no adyā bhavataṃ navedasā vibhur vāṃ yāma uta rātir aśvinā

yuvor hi yantraṃ himyeva vāsaso 'bhyāyaṃsenyā bhavatam manīṣibhi


trayaḥ pavayo madhuvāhane rathe somasya venām anu viśva id viduḥ

traya skambhāsa skabhitāsa ārabhe trir naktaṃ yāthas trir v aśvinā divā

samāne ahan trir avadyaghohanā trir adya yajñam madhunā mimikṣatam

trir vājavatīr iṣo aśvinā yuvaṃ doṣā asmabhyam uṣasaś ca pinvatam

trir vartir yātaṃ trir anuvrate jane triḥ suprāvyetredheva śikṣatam

trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam

trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ

triḥ saubhaghatvaṃ trir uta śravāṃsi nas triṣṭhaṃ vāṃ sūre duhitā ruhad ratham

trir no aśvinā divyāni bheṣajā triḥ pārthivāni trir u dattam adbhyaḥ

omānaṃ śaṃyor mamakāya sūnave tridhātu śarma vahataṃ śubhas patī

trir no aśvinā yajatā dive-dive pari tridhātu pṛthivīm aśāyatam

tisro nāsatyā rathyā parāvata ātmeva vātaḥ svasarāṇi ghachatam

trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam

tisraḥ pṛthivīr upari pravā divo nākaṃ rakṣethe dyubhir aktubhir hitam

kva trī cakrā trivṛto rathasya kva trayo vandhuro ye sanīḷāḥ


kadā yogho vājino rāsabhasya yena yajñaṃ nāsatyopayātha

ā
nāsatyā ghachataṃ hūyate havir madhvaḥ pibatam madhupebhir āsabhiḥ

yuvor hi pūrvaṃ savitoṣaso ratham ṛtāya citraṃ ghṛtavantam iṣyati

ā
nāsatyā tribhir ekādaśair iha devebhir yātam madhupeyam aśvinā

prāyus tāriṣṭaṃ nī rapāṃsi mṛkṣataṃ sedhataṃ dveṣo bhavataṃ sacābhuvā

ā
no aśvinā trivṛtā rathenārvāñcaṃ rayiṃ vahataṃ suvīram

śṛ
vantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau
blackfeet napi storie| children fairy tales storie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 34