Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 43

Rig Veda Book 1. Hymn 43

Rig Veda Book 1 Hymn 43

कद रुद्राय परचेतसे मीळ्हुष्टमाय तव्यसे

वोचेम शन्तमं हर्दे

यथा नो अदितिः करत पश्वे नर्भ्यो यथा गवे

यथा तोकाय रुद्रियम

यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति

यथा विश्वे सजोषसः

गाथपतिं मेधपतिं रुद्रं जलाषभेषजम

तच्छंयोः सुम्नमीमहे

यः शुक्र इव सूर्यो हिरण्यमिव रोचते

शरेष्ठो देवानां वसुः

शं नः करत्यर्वते सुगं मेषाय मेष्ये

नर्भ्यो नारिभ्यो गवे

अस्मे सोम शरियमधि नि धेहि शतस्य नर्णाम

महि शरवस्तुविन्र्म्णम

मा नः सोमपरिबाधो मारातयो जुहुरन्त

आ न इन्दो वाजे भज

यास्ते परजा अम्र्तस्य परस्मिन धामन्न्र्तस्य

मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः


kad rudrāya pracetase mīḷhuṣṭamāya tavyase

vocema śantamaṃ hṛde

yathā no aditiḥ karat paśve nṛbhyo yathā ghave

yathā tokāya rudriyam

yathā no mitro varuṇo yathā rudraściketati

yathā viśve sajoṣasa


ghāthapatiṃ medhapatiṃ rudraṃ jalāṣabheṣajam

tacchaṃyoḥ sumnamīmahe

yaḥ śukra iva sūryo hiraṇyamiva rocate

śreṣṭho devānāṃ vasu

aṃ naḥ karatyarvate sughaṃ meṣāya meṣye

nṛbhyo nāribhyo ghave

asme soma śriyamadhi ni dhehi śatasya nṛṇām

mahi śravastuvinṛmṇam

mā naḥ somaparibādho mārātayo juhuranta

ā na indo vāje bhaja

yāste prajā amṛtasya parasmin dhāmannṛtasya

mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ
anskrit mahabharata| anskrit mahabharata
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 43