Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 44

Rig Veda Book 1. Hymn 44

Rig Veda Book 1 Hymn 44

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य

आ दाशुषे जातवेदो वहा तवमद्या देवानुषर्बुधः

जुष्टो हि दूतो असि हव्यवाहनो.अग्ने रथीरध्वराणाम

सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि शरवो बर्हत

अद्या दूतं वर्णीमहे वसुमग्निं पुरुप्रियम

धूमकेतुं भार्जीकं वयुष्टिषु यज्ञानामध्वरश्रियम

शरेष्ठं यविष्ठमतिथिं सवाहुतं जुष्टं जनाय दाशुषे

देवानछा यातवे जातवेदसमग्निमीळे वयुष्टिषु

सतविष्यामि तवामहं विश्वस्याम्र्त भोजन

अग्ने तरातारमम्र्तं मियेध्य यजिष्ठं हव्यवाहन

सुशंसो बोधि गर्णते यविष्ठ्य मधुजिह्वः सवाहुतः

परस्कण्वस्य परतिरन्नायुर्जीवसे नमस्या दैव्यं जनम

होतारं विश्ववेदसं सं हि तवा विश इन्धते

स आ वह पुरुहूत परचेतसो.अग्ने देवानिह दरवत

सवितारमुषसमश्विना भगमग्निं वयुष्टिषु कषपः

कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं सवध्वर

पतिर हि अध्वराणाम अग्ने दूतो विशाम असि

उषर्बुध आवह सोमपीतये देवानद्य सवर्द्र्शः

अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्षतः

असि गरामेष्वविता पुरोहितो.असि यज्ञेषु मानुषः

नि तवा यज्ञस्य साधनमग्ने होतारं रत्विजम

मनुष्वद देव धीमहि परचेतसं जीरं दूतममर्त्यम

यद देवानां मित्रमहः पुरोहितो.अन्तरो यासि दूत्यम

सिन्धोरिव परस्वनितास ऊर्मयो.अग्नेर्भ्राजन्ते अर्चयः

शरुधि शरुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः

आ सीदन्तु बर्हिषि मित्रो अर्यमा परातर्यावाणो अध्वरम

शर्ण्वन्तु सतोमं मरुतः सुदानवो.अग्निजिह्वा रताव्र्धः

पिबतु सोमं वरुणो धर्तव्रतो.अश्विभ्यामुषसा सजूः


aghne vivasvaduṣasaścitraṃ rādho amartya

ā dāśuṣe jātavedo vahā tvamadyā devānuṣarbudha


juṣṭo hi dūto asi havyavāhano.aghne rathīradhvarāṇām

sajūraśvibhyāmuṣasā suvīryamasme dhehi śravo bṛhat

adyā dūtaṃ vṛṇīmahe vasumaghniṃ purupriyam

dhūmaketuṃ bhāṛjīkaṃ vyuṣṭiṣu yajñānāmadhvaraśriyam

śreṣṭhaṃ yaviṣṭhamatithiṃ svāhutaṃ juṣṭaṃ janāya dāśuṣe

devānachā yātave jātavedasamaghnimīḷe vyuṣṭiṣu

staviṣyāmi tvāmahaṃ viśvasyāmṛta bhojana

aghne trātāramamṛtaṃ miyedhya yajiṣṭhaṃ havyavāhana

suśaṃso bodhi ghṛṇate yaviṣṭhya madhujihvaḥ svāhutaḥ

praskaṇvasya pratirannāyurjīvase namasyā daivyaṃ janam

hotāraṃ viśvavedasaṃ saṃ hi tvā viśa indhate

sa ā vaha puruhūta pracetaso.aghne devāniha dravat

savitāramuṣasamaśvinā bhaghamaghniṃ vyuṣṭiṣu kṣapaḥ

kaṇvāsastvā sutasomāsa indhate havyavāhaṃ svadhvara

patir hi adhvarāṇām aghne dūto viśām asi

uṣarbudha āvaha somapītaye devānadya svardṛśa


aghne pūrvā anūṣaso vibhāvaso dīdetha viśvadarṣataḥ

asi ghrāmeṣvavitā purohito.asi yajñeṣu mānuṣa


ni tvā yajñasya sādhanamaghne hotāraṃ ṛtvijam

manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtamamartyam

yad devānāṃ mitramahaḥ purohito.antaro yāsi dūtyam

sindhoriva prasvanitāsa ūrmayo.aghnerbhrājante arcaya

rudhi śrutkarṇa vahnibhirdevairaghne sayāvabhi

ā
sīdantu barhiṣi mitro aryamā prātaryāvāṇo adhvaram

śṛ
vantu stomaṃ marutaḥ sudānavo.aghnijihvā ṛtāvṛdhaḥ

pibatu somaṃ varuṇo dhṛtavrato.aśvibhyāmuṣasā sajūḥ
who is samuel bible| who is samuel bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 44