Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 50

Rig Veda Book 1. Hymn 50

Rig Veda Book 1 Hymn 50

उदु तयं जातवेदसं देवं वहन्ति केतवः

दर्शे विश्वाय सूर्यम

अप तये तायवो यथा नक्षत्रा यन्त्यक्तुभिः

सूराय विश्वचक्षसे

अद्र्श्रमस्य केतवो वि रश्मयो जनाननु

भराजन्तो अग्नयो यथा

तरणिर्विश्वदर्शतो जयोतिष्क्र्दसि सूर्य

विश्वमा भासिरोचनम

परत्यं देवानां विशः परत्यङङ उदेषि मानुषान

परत्यं विश्वं सवर्द्र्शे

येना पावक चक्षसा भुरण्यन्तं जनाननु

तवं वरुण पश्यसि

वि दयामेषि रजस पर्थ्वहा मिमानो अक्तुभिः

पश्यञ जन्मानि सूर्य

सप्त तवा हरितो रथे वहन्ति देव सूर्य

शोचिष्केशं विचक्षण

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः

ताभिर्याति सवयुक्तिभिः

उद वयं तमसस परि जयोतिष पश्यन्त उत्तरम

देवं देवत्रा सूर्यमगन्म जयोतिरुत्तमम

उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम

हर्द्रोगं ममसूर्य हरिमाणं च नाशय

शुकेषु मे हरिमाणं रोपणाकासु दध्मसि

अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि

उदगादयमादित्यो विश्वेन सहसा सह

दविषन्तं मह्यं रन्धयन मो अहम दविषते रधम


udu tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ

dṛśe viśvāya sūryam

apa tye tāyavo yathā nakṣatrā yantyaktubhiḥ

sūrāya viśvacakṣase

adṛśramasya ketavo vi raśmayo janānanu

bhrājanto aghnayo yathā

taraṇirviśvadarśato jyotiṣkṛdasi sūrya

viśvamā bhāsirocanam

pratyaṃ devānāṃ viśaḥ pratyaṅṅ udeṣi mānuṣān

pratyaṃ viśvaṃ svardṛśe

yenā pāvaka cakṣasā bhuraṇyantaṃ janānanu

tvaṃ varuṇa paśyasi

vi dyāmeṣi rajas pṛthvahā mimāno aktubhiḥ

paśyañ janmāni sūrya

sapta tvā harito rathe vahanti deva sūrya

śociṣkeśaṃ vicakṣaṇa

ayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ

tābhiryāti svayuktibhi


ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram

devaṃ devatrā sūryamaghanma jyotiruttamam

udyannadya mitramaha ārohannuttarāṃ divam

hṛdroghaṃ mamasūrya harimāṇaṃ ca nāśaya

śukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi

atho hāridraveṣu me harimāṇaṃ ni dadhmasi

udaghādayamādityo viśvena sahasā saha

dviṣantaṃ mahyaṃ randhayan mo aham dviṣate radham
the origin of fairy tale| the origin of fairy tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 50