Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 52

Rig Veda Book 1. Hymn 52

Rig Veda Book 1 Hymn 52

तयं सु मेषं महया सवर्विदं शतं यस्य सुभ्वः साकमीरते

अत्यं न वाजं हवनस्यदं रथमेन्द्रं वव्र्त्यामवसे सुव्र्क्तिभिः

स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वाव्र्धे

इन्द्रो यद वर्त्रमवधीन नदीव्र्तमुब्जन्नर्णांसिजर्ह्र्षाणो अन्धसा

स हि दवरो दवरिषु वव्र ऊधनि चन्द्रबुध्नो मदव्र्द्धो मनीषिभिः

इन्द्रं तमह्वे सवपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः

आ यं पर्णन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः सवा अभिष्टयः

तं वर्त्रहत्ये अनु तस्थुरूतयः शुष्मािन्द्रमवाता अह्रुतप्सवः

अभि सवव्र्ष्टिं मदे अस्य युध्यतो रघ्वीरिव परवणे सस्रुरूतयः

इन्द्रो यद वज्री धर्षमाणो अन्धसा भिनद वलस्य परिधीन्रिव तरितः

परीं घर्णा चरति तित्विषे शवो.अपो वर्त्वी रजसो बुध्नमाशयत

वर्त्रस्य यत परवणे दुर्ग्र्भिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम

हरदं न हि तवा नय्र्षन्त्यूर्मयो बरह्माणीन्द्र तव यानि वर्धना

तवष्टा चित ते युज्यं वाव्र्धे शवस्ततक्ष वज्रमभिभूत्योजसम

जघन्वानु हरिभिः सम्भ्र्तक्रतविन्द्र वर्त्रं मनुषे गातुयन्नपः

अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दर्शे

बर्हत सवश्चन्द्रममवद यदुक्थ्यमक्र्ण्वत भियसा रोहणं दिवः

यन मानुषप्रधना इन्द्रमूतयः सवर्न्र्षाचो मरुतो.अमदन्ननु

दयौश्चिदस्यामवानहेः सवनादयोयवीद भियसा वज्र इन्द्र ते

वर्त्रस्य यद बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः

यदिन नविन्द्र पर्थिवी दशभुजिरहानि विश्वा ततनन्तक्र्ष्टयः

अत्राह ते मघवन विश्रुतं सहो दयामनु शवसा बर्हणा भुवत

तवमस्य पारे रजसो वयोमनः सवभूत्योजा अवसे धर्षन्मनः

चक्र्षे भूमिं परतिमानमोजसो.अपः सवः परिभूरेष्या दिवम

तवं भुवः परतिमानं पर्थिव्या रष्ववीरस्य बर्हतः पतिर्भूः

विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान

न यस्य दयावाप्र्थिवी अनु वयचो न सिन्धवो रजसो अन्तमानशुः

नोत सवव्र्ष्टिं मदे अस्य युध्यत एको अन्यच्चक्र्षे विश्वमानुषक

आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा

वर्त्रस्य यद भर्ष्टिमता वधेन नि तवमिन्द्र परत्यानं जघन्थ


tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhvaḥ sākamīrate

atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhi


sa parvato na dharuṇeṣvacyutaḥ sahasramūtistaviṣīṣu vāvṛdhe

indro yad vṛtramavadhīn nadīvṛtamubjannarṇāṃsijarhṛṣāo andhasā

sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ

indraṃ tamahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprirandhasa

ā
yaṃ pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ

taṃ vṛtrahatye anu tasthurūtayaḥ śuṣmāindramavātā ahrutapsava


abhi svavṛṣṭiṃ made asya yudhyato raghvīriva pravaṇe sasrurūtayaḥ

indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīnriva trita


parīṃ ghṛṇā carati titviṣe śavo.apo vṛtvī rajaso budhnamāśayat

vṛtrasya yat pravaṇe durghṛbhiśvano nijaghantha hanvorindra tanyatum

hradaṃ na hi tvā nyṛṣantyūrmayo brahmāṇīndra tava yāni vardhanā

tvaṣṭā cit te yujyaṃ vāvṛdhe śavastatakṣa vajramabhibhūtyojasam

jaghanvānu haribhiḥ sambhṛtakratavindra vṛtraṃ manuṣe ghātuyannapaḥ

ayachathā bāhvorvajramāyasamadhārayo divyā sūryaṃ dṛśe

bṛhat svaścandramamavad yadukthyamakṛṇvata bhiyasā rohaṇaṃ divaḥ

yan mānuṣapradhanā indramūtayaḥ svarnṛṣāco maruto.amadannanu

dyauścidasyāmavānaheḥ svanādayoyavīd bhiyasā vajra indra te

vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchira


yadin nvindra pṛthivī daśabhujirahāni viśvā tatanantakṛṣṭayaḥ

atrāha te maghavan viśrutaṃ saho dyāmanu śavasā barhaṇā bhuvat

tvamasya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ

cakṛṣe bhūmiṃ pratimānamojaso.apaḥ svaḥ paribhūreṣyā divam

tvaṃ bhuvaḥ pratimānaṃ pṛthivyā ṛṣvavīrasya bṛhataḥ patirbhūḥ


viśvamāprā antarikṣaṃ mahitvā satyamaddhā nakiranyastvāvān

na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antamānaśuḥ

nota svavṛṣṭiṃ made asya yudhyata eko anyaccakṛṣe viśvamānuṣak

ārcannatra marutaḥ sasminnājau viśve devāso amadannanutvā

vṛtrasya yad bhṛṣṭimatā vadhena ni tvamindra pratyānaṃ jaghantha
apostolic polyglot bible| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 52