Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 53

Rig Veda Book 1. Hymn 53

Rig Veda Book 1 Hymn 53

नयू षु वाचं पर महे भरामहे गिर इन्द्राय सदने विवस्वतः

नू चिद धि रत्नं ससतामिवाविदन न दुष्टुतिर्द्रविणोदेषु शस्यते

दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस पतिः

शिक्षानरः परदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गर्णीमसि

शचीव इन्द्र पुरुक्र्द दयुमत्तम तवेदिदमभितश्चेकिते वसु

अतः संग्र्भ्याभिभूत आ भर मा तवायतो जरितुः काममूनयीः

एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना

इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसःसमिषा रभेमहि

समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः

सं देव्या परमत्या वीरशुष्मया गोग्रयाश्वावत्या रभेमहि

ते तवा मदा अमदन तानि वर्ष्ण्या ते सोमासो वर्त्रहत्येषु सत्पते

यत कारवे दश वर्त्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः

युधा युधमुप घेदेषि धर्ष्णुया पुरा पुरं समिदं हंस्योजसा

नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम

तवं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्यवर्तनी

तवं शता वङगर्दस्याभिनत पुरो.अनानुदः परिषूता रजिश्वना

तवमेताञ जनराज्ञो दविर्दशाबन्धुना सुश्रवसोपजग्मुषः

षष्टिं सहस्रा नवतिं नव शरुतो नि चक्रेण रथ्या दुष्पदाव्र्णक

तवमाविथ सुश्रवसं तवोतिभिस्तव तरामभिरिन्द्र तूर्वयाणम

तवमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः

य उद्र्चीन्द्र देवगोपाः सखायस्ते शिवतमा असाम

तवां सतोषाम तवया सुवीरा दराघीय आयुः परतरं दधानाः


nyū ṣu vācaṃ pra mahe bharāmahe ghira indrāya sadane vivasvataḥ

nū cid dhi ratnaṃ sasatāmivāvidan na duṣṭutirdraviṇodeṣu śasyate

duro aśvasya dura indra ghorasi duro yavasya vasuna inas pati

ikṣānaraḥ pradivo akāmakarśanaḥ sakhā sakhibhyastamidaṃ ghṛṇīmasi

śacīva indra purukṛd dyumattama tavedidamabhitaścekite vasu

ataḥ saṃghṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmamūnayīḥ


ebhirdyubhiḥ sumanā ebhirindubhirnirundhāno amatiṃ ghobhiraśvinā

indreṇa dasyuṃ darayanta indubhiryutadveṣasaḥsamiṣā rabhemahi

samindra rāyā samiṣā rabhemahi saṃ vājebhiḥ puruścandrairabhidyubhiḥ

saṃ devyā pramatyā vīraśuṣmayā ghoaghrayāśvāvatyā rabhemahi

te tvā madā amadan tāni vṛṣṇyā te somāso vṛtrahatyeṣu satpate

yat kārave daśa vṛtrāṇyaprati barhiṣmate ni sahasrāṇi barhaya


yudhā yudhamupa ghedeṣi dhṛṣṇuyā purā puraṃ samidaṃ haṃsyojasā

namyā yadindra sakhyā parāvati nibarhayo namuciṃ nāma māyinam

tvaṃ karañjamuta parṇayaṃ vadhīstejiṣṭhayātithighvasyavartanī

tvaṃ śatā vaṅghṛdasyābhinat puro.anānudaḥ pariṣūtā ṛjiśvanā

tvametāñ janarājño dvirdaśābandhunā suśravasopajaghmuṣa

aṣṭiṃ sahasrā navatiṃ nava śruto ni cakreṇa rathyā duṣpadāvṛṇak

tvamāvitha suśravasaṃ tavotibhistava trāmabhirindra tūrvayāṇam

tvamasmai kutsamatithighvamāyuṃ mahe rājñe yūne arandhanāya


ya udṛcīndra devaghopāḥ sakhāyaste śivatamā asāma

tvāṃ stoṣāma tvayā suvīrā drāghīya āyuḥ prataraṃ dadhānāḥ
half cut japan| martin creed half the air in a given space
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 53