Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 56

Rig Veda Book 1. Hymn 56

Rig Veda Book 1 Hymn 56

एष पर पूर्वीरव तस्य चम्रिषो.अत्यो न योषामुदयंस्त भुर्वणिः

दक्षं महे पाययते हिरण्ययं रथमाव्र्त्या हरियोगं रभ्वसम

तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः

पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा

स तुर्वणिर्महानरेणु पौंस्ये गिरेर्भ्र्ष्टिर्न भराजते तुजा शवः

येन शुष्णं मायिनमायसो मदे दुध्राभूषु रामयन नि दामनि

देवी यदि तविषी तवाव्र्धोतय इन्द्रं सिषक्त्युषसं न सूर्यः

यो धर्ष्णुना शवसा बाधते तम इयर्ति रेणुं बर्हदर्हरिष्वणिः

वि यत तिरो धरुणमच्युतं रजो.अतिष्ठिपो दिव आतासुबर्हणा

सवर्मीळ्हे यन मद इन्द्र हर्ष्याहन वर्त्रं निरपामौब्जो अर्णवम

तवं दिवो धरुणं धिष ओजसा पर्थिव्या इन्द्र सदनेषु माहिनः

तवं सुतस्य मदे अरिणा अपो वि वर्त्रस्य समया पाष्यारुजः


eṣa pra pūrvīrava tasya camriṣo.atyo na yoṣāmudayaṃsta bhurvaṇiḥ

dakṣaṃ mahe pāyayate hiraṇyayaṃ rathamāvṛtyā hariyoghaṃ ṛbhvasam

taṃ ghūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ

patiṃ dakṣasya vidathasya nū saho ghiriṃ na venā adhi roha tejasā

sa turvaṇirmahānareṇu pauṃsye ghirerbhṛṣṭirna bhrājate tujā śavaḥ

yena śuṣṇaṃ māyinamāyaso made dudhraābhūṣu rāmayan ni dāmani

devī yadi taviṣī tvāvṛdhotaya indraṃ siṣaktyuṣasaṃ na sūryaḥ

yo dhṛṣṇunā śavasā bādhate tama iyarti reṇuṃ bṛhadarhariṣvaṇi


vi yat tiro dharuṇamacyutaṃ rajo.atiṣṭhipo diva ātāsubarhaṇā


svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nirapāmaubjo arṇavam

tvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ

tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ
outhern chinese dialect| outhern chinese dialect
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 56