Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 58

Rig Veda Book 1. Hymn 58

Rig Veda Book 1 Hymn 58

नू चित सहोजा अम्र्तो नि तुन्दते होता यद दूतो अभवद विवस्वतः

वि साधिष्ठेभिः पथिभी रजो मम आ देवताताहविषा विवासति

आ सवमद्म युवमानो अजरस्त्र्ष्वविष्यन्नतसेषु तिष्ठति

अत्यो न पर्ष्ठं परुषितस्य रोचते दिवो न सानु सतनयन्नचिक्रदत

कराणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः

रथो न विक्ष्व रञ्जसान आयुषु वयानुषग वार्या देव रण्वति

वि वातजूतो अतसेषु तिष्ठते वर्था जुहूभिः सर्ण्या तुविष्वणिः

तर्षु यदग्ने वनिनो वर्षायसे कर्ष्णं त एम रुशदूर्मे अजर

तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वानव वाति वंसगः

अभिव्रजन्नक्षितं पाजसा रजः सथातुश्चरथं भयते पतत्रिणः

दधुष टवा भर्गवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः

होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने

होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वर्णते अध्वरेषु

अग्निं विश्वेषामरतिं वसूनां सपर्यामि परयसा यामि रत्नम

अछिद्रा सूनो सहसो नो अद्य सतोत्र्भ्यो मित्रमहः शर्म यछ

अग्ने गर्णन्तमंहस उरुष्योर्जो नपात पूर्भिरायसीभिः

भवा वरूथं गर्णते विभावो भवा मघवन मघवद्भ्यःशर्म

उरुष्याग्ने अंहसो गर्णन्तं परातर्मक्षू धियावसुर्जगम्यात


nū cit sahojā amṛto ni tundate hotā yad dūto abhavad vivasvataḥ

vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātāhaviṣā vivāsati

ā
svamadma yuvamāno ajarastṛṣvaviṣyannataseṣu tiṣṭhati

atyo na pṛṣṭhaṃ pruṣitasya rocate divo na sānu stanayannacikradat

krāṇā rudrebhirvasubhiḥ purohito hotā niṣatto rayiṣāḷamartyaḥ

ratho na vikṣv ṛñjasāna āyuṣu vyānuṣagh vāryā deva ṛṇvati

vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ

tṛṣu yadaghne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara

tapurjambho vana ā vātacodito yūthe na sāhvānava vāti vaṃsaghaḥ

abhivrajannakṣitaṃ pājasā rajaḥ sthātuścarathaṃ bhayate patatriṇa


dadhuṣ ṭvā bhṛghavo mānuṣeṣvā rayiṃ na cāruṃ suhavaṃ janebhyaḥ

hotāramaghne atithiṃ vareṇyaṃ mitraṃ na śevaṃ divyāya janmane

hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu

aghniṃ viśveṣāmaratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam

achidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yacha

aghne ghṛṇantamaṃhasa uruṣyorjo napāt pūrbhirāyasībhi


bhavā varūthaṃ ghṛṇate vibhāvo bhavā maghavan maghavadbhyaḥśarma

uruṣyāghne aṃhaso ghṛṇantaṃ prātarmakṣū dhiyāvasurjaghamyāt
iliad book xxiv| chapter summary god's bits of wood
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 58