Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 6

Rig Veda Book 1. Hymn 6

Rig Veda Book 1 Hymn 6

युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः

रोचन्तेरोचना दिवि

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे

शोणा धर्ष्णू नर्वाहसा

केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे

समुषद्भिरजायथाः

आदह सवधामनु पुनर्गर्भत्वमेरिरे

दधाना नामयज्ञियम

वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः

अविन्द उस्रिया अनु

देवयन्तो यथा मतिमछा विदद्वसुं गिरः

महामनूषत शरुतम

इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा

मन्दू समानवर्चसा

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति

गणैरिन्द्रस्य काम्यैः

अतः परिज्मन्ना गहि दिवो वा रोचनादधि

समस्मिन्न्र्ञ्जते गिरः

इतो वा सातिमीमहे दिवो वा पार्थिवादधि

इन्द्रं महोवा रजसः


yuñjanti bradhnamaruṣaṃ carantaṃ pari tasthuṣaḥ

rocanterocanā divi

yuñjantyasya kāmyā harī vipakṣasā rathe

śoṇā dhṛṣṇū nṛvāhasā

ketuṃ kṛṇvannaketave peśo maryā apeśase

samuṣadbhirajāyathāḥ

daha svadhāmanu punargharbhatvamerire

dadhānā nāmayajñiyam

vīḷu cidārujatnubhirghuhā cidindra vahnibhiḥ

avinda usriyā anu

devayanto yathā matimachā vidadvasuṃ ghiraḥ

mahāmanūṣata śrutam

indreṇa saṃ hi dṛkṣase saṃjaghmāno abibhyuṣā


mandū samānavarcasā

anavadyairabhidyubhirmakhaḥ sahasvadarcati

ghaṇairindrasya kāmyai


ataḥ parijmannā ghahi divo vā rocanādadhi

samasminnṛñjate ghira


ito vā sātimīmahe divo vā pārthivādadhi

indraṃ mahovā rajasaḥ
abbath night kiddush transliteration| excerpt from marriage prayer book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 6