Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 63

Rig Veda Book 1. Hymn 63

Rig Veda Book 1 Hymn 63

तवं महानिन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पर्थिवीमे धाः

यद ध ते विश्वा गिरयश्चिदभ्वा भिया दर्ळ्हासः किरणा नैजन

आ यद धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात

येनाविहर्यतक्रतो अमित्रान पुर इष्णासि पुरुहूत पूर्वीः

तवं सत्य इन्द्र धर्ष्णुरेतान तवं रभुक्षा नर्यस्त्वंषाट

तवं शुष्णं वर्जने पर्क्ष आणौ यूने कुत्सायद्युमते सचाहन

तवं ह तयदिन्द्र चोदीः सखा वर्त्रं यद वज्रिन वर्षकर्मन्नुभ्नाः

यद ध शूर वर्षमणः पराचैर्वि दस्यून्र्योनावक्र्तो वर्थाषाट

तवं ह तयदिन्द्रारिषण्यन दर्ळ्हस्य चिन मर्तानामजुष्टौ

वयस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान

तवां ह तयदिन्द्रार्णसातौ सवर्मीळ्हे नर आजा हवन्ते

तव सवधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत

तवं ह तयदिन्द्र सप्त युध्यन पुरो वज्रिन पुरुकुत्साय दर्दः

बर्हिर्न यत सुदासे वर्था वर्गंहो राजन वरिवः पूरवे कः

तवं तयां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन

यया शूर परत्यस्मभ्यं यंसि तमनमूर्जं न विश्वध कषरध्यै

अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम

सुपेशसं वाजमा भरा नः परातर मक्षू धियावसुर जगम्यात


tvaṃ mahānindra yo ha śuṣmairdyāvā jajñānaḥ pṛthivīame dhāḥ


yad dha te viśvā ghirayaścidabhvā bhiyā dṛḷhāsaḥ kiraṇā naijan

ā
yad dharī indra vivratā verā te vajraṃ jaritā bāhvordhāt

yenāviharyatakrato amitrān pura iṣṇāsi puruhūta pūrvīḥ


tvaṃ satya indra dhṛṣṇuretān tvaṃ ṛbhukṣā naryastvaṃṣāṭ


tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāyadyumate sacāhan

tvaṃ ha tyadindra codīḥ sakhā vṛtraṃ yad vajrin vṛṣakarmannubhnāḥ


yad dha śūra vṛṣamaṇaḥ parācairvi dasyūnryonāvakṛto vṛthāṣāṭ


tvaṃ ha tyadindrāriṣaṇyan dṛḷhasya cin martānāmajuṣṭau

vyasmadā kāṣṭhā arvate varghaneva vajriñchnathihyamitrān

tvāṃ ha tyadindrārṇasātau svarmīḷhe nara ājā havante

tava svadhāva iyamā samarya ūtirvājeṣvatasāyyā bhūt

tvaṃ ha tyadindra sapta yudhyan puro vajrin purukutsāya dardaḥ

barhirna yat sudāse vṛthā varghaṃho rājan varivaḥ pūrave ka


tvaṃ tyāṃ na indra deva citrāmiṣamāpo na pīpayaḥ parijman

yayā śūra pratyasmabhyaṃ yaṃsi tmanamūrjaṃ na viśvadha kṣaradhyai

akāri ta indra ghotamebhirbrahmāṇyoktā namasā haribhyām

supeśasaṃ vājamā bharā naḥ prātar makṣū dhiyāvasur jaghamyāt
book of oahspe| book of oahspe
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 63