Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 64

Rig Veda Book 1. Hymn 64

Rig Veda Book 1 Hymn 64

वर्ष्णे शर्धाय सुमखाय वेधसे नोधः सुव्र्क्तिं पर भरा मरुद्भ्यः

अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः

ते जज्ञिरे दिव रष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः

पावकासः शुचयः सूर्या इव सत्वानो न दरप्सिनोघोरवर्पसः

युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव

दर्ळ्हा चिद विश्वा भुवनानि पार्थिवा पर चयावयन्तिदिव्यानि मज्मना

चित्रैरञ्जिभिर्वपुषे वयञ्जते वक्षस्सु रुक्मानधि येतिरे शुभे

अंसेष्वेषां नि मिम्र्क्षुर रष्टयः साकं जज्ञिरे सवधया दिवो नरः

ईशानक्र्तो धुनयो रिशादसो वातान विद्युतस्तविषीभिरक्रत

दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसापरिज्रयः

पिन्वन्त्यपो मरुतः सुदानवः पयो घर्तवद विदथेष्वाभुवः

अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति सतनयन्तमक्षितम

महिषासो मायिनश्चित्रभानवो गिरयो न सवतवसो रघुष्यदः

मर्गा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम

सिंहा इव नानदति परचेतसः पिशा इव सुपिशो विश्ववेदसः

कषपो जिन्वन्तः पर्षतीभिर रष्टिभिः समित सबाधः शवसाहिमन्यवः

रोदसी आ वदता गणश्रियो नर्षाचः शूराः शवसाहिमन्यवः

आ वन्धुरेष्वमतिर्न दर्शता विद्युन न तस्थौ मरुतो रथेषु वः

विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः

अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वर्षखादयो नरः

हिरण्ययेभिः पविभिः पयोव्र्ध उज्जिघ्नन्त आपथ्यो न पर्वतान

मखा अयासः सवस्र्तो धरुवच्युतो दुध्रक्र्तो मरुतो भराजद्र्ष्टयः

घर्षुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गर्णीमसि

रजस्तुरं तवसं मारुतं गणं रजीषिणंव्र्षणं सश्चत शरिये

पर नू स मर्तः शवसा जनानति तस्थौ व ऊती मरुतो यमावत

अर्वद्भिर्वजं भरते धना नर्भिराप्र्छ्यंक्रतुमा कषेति पुष्यति

चर्क्र्त्यं मरुतः पर्त्सु दुष्टरं दयुमन्तं शुष्मं मघवत्सु धत्तन

धनस्प्र्तमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमः

नू षठिरं मरुतो वीरवन्तं रतीषाहं रयिमस्मासु धत्त

सहस्रिणं शतिनं शूशुवांसं परातर मक्षू धियावसुर जगम्यात


vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktiṃ pra bharā marudbhyaḥ

apo na dhīro manasā suhastyo ghiraḥ samañje vidatheṣvābhuva


te jajñire diva ṛṣvāsa ukṣaṇo rudrasya maryā asurā arepasaḥ

pāvakāsaḥ śucayaḥ sūryā iva satvāno na drapsinoghoravarpasa


yuvāno rudrā ajarā abhoghghano vavakṣuradhrighāvaḥ parvatā iva

dṛḷhā cid viśvā bhuvanāni pārthivā pra cyāvayantidivyāni majmanā

citrairañjibhirvapuṣe vyañjate vakṣassu rukmānadhi yetire śubhe

aṃseṣveṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo nara

īś
nakṛto dhunayo riśādaso vātān vidyutastaviṣībhirakrata

duhantyūdhardivyāni dhūtayo bhūmiṃ pinvanti payasāparijraya


pinvantyapo marutaḥ sudānavaḥ payo ghṛtavad vidatheṣvābhuvaḥ

atyaṃ na mihe vi nayanti vājinamutsaṃ duhanti stanayantamakṣitam

mahiṣāso māyinaścitrabhānavo ghirayo na svatavaso raghuṣyadaḥ

mṛghā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayughdhvam

siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ

kṣapo jinvantaḥ pṛṣatībhir ṛṣṭibhiḥ samit sabādhaḥ śavasāhimanyava


rodasī ā vadatā ghaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyava

ā
vandhureṣvamatirna darśatā vidyun na tasthau maruto ratheṣu va


viśvavedaso rayibhiḥ samokasaḥ sammiślāsastaviṣībhirvirapśinaḥ

astāra iṣuṃ dadhire ghabhastyoranantaśuṣmā vṛṣakhādayo nara


hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān

makhā ayāsaḥ svasṛto dhruvacyuto dudhrakṛto maruto bhrājadṛṣṭaya


ghṛṣuṃ pāvakaṃ vaninaṃ vicarṣaṇiṃ rudrasya sūnuṃ havasā ghṛṇīmasi

rajasturaṃ tavasaṃ mārutaṃ ghaṇaṃ ṛjīṣiṇaṃvṛṣaṇaṃ saścata śriye

pra nū sa martaḥ śavasā janānati tasthau va ūtī maruto yamāvata

arvadbhirvajaṃ bharate dhanā nṛbhirāpṛchyaṃkratumā kṣeti puṣyati

carkṛtyaṃ marutaḥ pṛtsu duṣṭaraṃ dyumantaṃ śuṣmaṃ maghavatsu dhattana

dhanaspṛtamukthyaṃ viśvacarṣaṇiṃ tokaṃ puṣyema tanayaṃ śataṃ hima


nū ṣṭhiraṃ maruto vīravantaṃ ṛtīṣāhaṃ rayimasmāsu dhatta

sahasriṇaṃ śatinaṃ śūśuvāṃsaṃ prātar makṣū dhiyāvasur jaghamyāt
rig veda book 7 hymn 31| rig veda book 7 hymn 31
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 1. Hymn 64